________________
प्रियदिशनो टीका अ. ९ मृगापुत्रचरितवर्णनम्
निःस्पृहताहेतुमाह
मूलम् -- सारीरंमाणसो चेत्र, वेयणाओ अणर्तसो ।
७१७
मएं सोढाओ भीमाओ, असंह दुक्खंभयाणि ये ॥४५॥
छाया -- शारीरमानस्यचैव वेदना अनन्तशः ।
मया सोडा भीमा. असकृद् दुःखभवानि च ||४५ || टीका- 'मारीरमाणसा' इत्यादि ।
हे थापितरौ ! मया च पूर्वभवेषु शारीरमानस्यः शरीरमानसयोर्भवा शारीरमानस्य = शरीरमन. सम्मन्धिन्यो भीमा = रौद्रा वेदना: =असातरूपा अन न्तशः = अनन्तवार सोडा :- अनुभूता । च पुनः असकृद् = अनेकवार दुःखभयानि = दु:ग्वोत्पादकानि राजादिजनितानि भयानि सोढानि = अनुभूतानि ||१५|| किच-
मूलम् - जरामरणकतारे, चाउरंते भयागरे ।
मऍ सोढाणि भीमाणि, जमाणि मरणाणि यं ॥४६॥ छाया -- जरामरणकान्तारे, चातुरन्ते भयाकरे |
मया सोढानि भीमानि जन्मानि मरणानि च ॥ ४६ ॥ निःस्पृहताका हेतु कहते हैं--' सारीरमाणसा' इत्यादि ।
अन्वयार्थ -- हे मातापिता ! पुनर्भव के सिद्धान्तानुसार (मए - मया) मैंने पूर्वभवों में (सारीरमाणसा- शारीरमानसाः) शारीरिक एवं मानसिक (अणतसो - अनन्तशः ) अनन्त प्रकार की (भीमाओ - भीमाः भयवर रौद्र (वेयणाओ - वेदना ) वेदनाएँ ( मोढाओ - सोढा. ) सही है, तथा (असइ - असकृत् ) अनेकवार (दुक्ग्वभयाणि - दुःखभयानि ) दु.खोत्पादक राजादिक द्वारा दिये गये भयों को भी सहन किया है ॥४५ ॥
निस्पृहताना हेतु उडेवामा आवे छे ---" सारीरमाणसा" धत्याहि
अन्वयार्थ --हे भातापिता ! पूर्वभवना सिद्धात अनुसार मए-मया भे धूलवाभा सारीरमाणसा - शारीरमानसः शारीरिङ भने मानसिङ अणतसो-अन न्तश. अनत प्रजारनी भीमाओ - भीमा लय ४२ रौद्र वेयणाओ - वेदनाः बेहनाओ मोढाओ - सोढा' सही छे तथा असइ - असकृत् अनेश्वर राम तरस्थी आयवाभा આવેલા दुक्ख भयाणि-दुःख भयानि हु उत्पालयाने चमन रे ॥४५