SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ प्रियदिशनो टीका अ. ९ मृगापुत्रचरितवर्णनम् निःस्पृहताहेतुमाह मूलम् -- सारीरंमाणसो चेत्र, वेयणाओ अणर्तसो । ७१७ मएं सोढाओ भीमाओ, असंह दुक्खंभयाणि ये ॥४५॥ छाया -- शारीरमानस्यचैव वेदना अनन्तशः । मया सोडा भीमा. असकृद् दुःखभवानि च ||४५ || टीका- 'मारीरमाणसा' इत्यादि । हे थापितरौ ! मया च पूर्वभवेषु शारीरमानस्यः शरीरमानसयोर्भवा शारीरमानस्य = शरीरमन. सम्मन्धिन्यो भीमा = रौद्रा वेदना: =असातरूपा अन न्तशः = अनन्तवार सोडा :- अनुभूता । च पुनः असकृद् = अनेकवार दुःखभयानि = दु:ग्वोत्पादकानि राजादिजनितानि भयानि सोढानि = अनुभूतानि ||१५|| किच- मूलम् - जरामरणकतारे, चाउरंते भयागरे । मऍ सोढाणि भीमाणि, जमाणि मरणाणि यं ॥४६॥ छाया -- जरामरणकान्तारे, चातुरन्ते भयाकरे | मया सोढानि भीमानि जन्मानि मरणानि च ॥ ४६ ॥ निःस्पृहताका हेतु कहते हैं--' सारीरमाणसा' इत्यादि । अन्वयार्थ -- हे मातापिता ! पुनर्भव के सिद्धान्तानुसार (मए - मया) मैंने पूर्वभवों में (सारीरमाणसा- शारीरमानसाः) शारीरिक एवं मानसिक (अणतसो - अनन्तशः ) अनन्त प्रकार की (भीमाओ - भीमाः भयवर रौद्र (वेयणाओ - वेदना ) वेदनाएँ ( मोढाओ - सोढा. ) सही है, तथा (असइ - असकृत् ) अनेकवार (दुक्ग्वभयाणि - दुःखभयानि ) दु.खोत्पादक राजादिक द्वारा दिये गये भयों को भी सहन किया है ॥४५ ॥ निस्पृहताना हेतु उडेवामा आवे छे ---" सारीरमाणसा" धत्याहि अन्वयार्थ --हे भातापिता ! पूर्वभवना सिद्धात अनुसार मए-मया भे धूलवाभा सारीरमाणसा - शारीरमानसः शारीरिङ भने मानसिङ अणतसो-अन न्तश. अनत प्रजारनी भीमाओ - भीमा लय ४२ रौद्र वेयणाओ - वेदनाः बेहनाओ मोढाओ - सोढा' सही छे तथा असइ - असकृत् अनेश्वर राम तरस्थी आयवाभा આવેલા दुक्ख भयाणि-दुःख भयानि हु उत्पालयाने चमन रे ॥४५
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy