SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ ५७ पापश्रमणस्वरूपम् विकृति, उपलक्षणलाद् वृताद्यशेप विकृतीच आहारयति । तथा-तप. कर्मणिअनशनादा अरत =अतत्परश्च भवति, स पापश्रमण इत्युच्यते ॥१५॥ किंचमृलम्-अत्यंतम्मि यं सूरम्मि, आहारे। अभिर्खण । चोर्डओ पडिचोएड, पावसमणेत्ति वुचंड ॥१॥ छाया-अस्तान्ते च मर्य, आहारयति अभीक्ष्णम् । नोदित. प्रति नो दयति, पापश्रमण इत्युच्यते । १६॥ टोका-'अत्यतम्मि' इत्यादि। यः साधु. अस्तान्ते च मर्ये सूर्योदयादारभ्य मर्यास्तपर्यन्ते काले अ भोग-तथाविधकारण विना पुन पुन आहारयति भुक्ते, तथा च-य अता ययनवाचनादिरूपाया ग्रहणशिक्षाया यथावस्थितसा पाचारपानरूप यथा कालपतिले वनापतिक्रमणादिरूपायामासेबनानिमाया च गुनिभिर्नोदित. प्रेरित. पुन' (दुदही-दुग्धधिनी) दुग्ध दहीम्प (विगडओ-विकृती) विकृतियों को तया उपलक्षणसे घृतादिक अशेप विकृतियोको (आहारेड-आहारयति) आहार करता है तथा (तवोकम्मे अरग-तप.कर्मणि अरत)अनशन आदिक तपस्यामे लवलीन नहीं रहता है-तपस्याओको नहीं करता है वह (पावसमणेत्तिबुचड-पापश्रमण इत्युच्यते) साधु पापमण हैं ॥१५॥ तया-'अस्थतम्मि य' इत्यादि अन्ययार्थ-जो साधु (अत्यतम्मि य सरम्मि-अस्तान्ते च सर्वे) मर्योदयसे लेकर सूर्यास्नतक (अभीमवण-अभीक्ष्णम्) पुन पुन विना विशेष कारणके (आहरे:-आहारयति) ग्वाता रहता है (चोइओ-नोदित) शुत अध्ययन, वाचन आदिरूप ग्रहणशिक्षामें तथा यथावस्थित साचाचार पालनरूप तथा यथाकाल प्रतिलेग्वना प्रतिक्रमण करना आदिरूप -दुग्धदधिनि Fusही ३५ विगइओ-विकृति विति-माने तथा पक्षथी यता EिS मशेष वितियाने आहरेइ-आहारयति माय छ, तथा मनशन COEN तबोकम्मे अरए-तपः कर्मणि अरत तस्यामोमा हीन रहता नथी-पाय से। ४२० नयी ते पावसमणेत्ति बुच्चइ-पापश्रमण इति उच्यते साधु ५ ५मा छ || ill तथा-"अस्थतम्मि य" त्यादि। मन्वय थ - साधु अत्थतम्मिय मृरम्भि-अस्तान्ते च मर्ये सूर्याध्ययी सू २. सुधी अभीवखण-अभीक्ष्णम् घडी विना विशेष ४. आहारेद-आहारयति माया ४२ छ चोइओ-नोदित श्रुत मध्ययन पायन महि५ अ शिक्षामा તથા સ્થિત સાધુ આચાર પાલનરૂપ તથા યથાકાળ પ્રતિલેખના, પ્રતિક્રમણ
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy