________________
-
-
उत्तगध्ययनमा 'आत्मप्रशाहा' इतिच्छायापक्षे-यात्मन' आत्मस्वरूपम्य दनिका या प्रज्ञा ताहन्ति यः स तथा, आत्मस्वरूपप्रदर्शकवुद्धिप्रणाशक इत्यर्थः, 'आत्ममश्नहा' इतिन्छा. यापक्षे तु-आत्मन' आत्मविपये यः प्रश्नम्त हन्ति यः स तया, अय भावःयदि कश्चित प्रति-किं भवान्तरयायी आत्मा उत नेति । तत. सोऽतिमा चालतया त प्रश्नमेव हन्ति, यथा-नाम्त्यात्मा प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात् ततोऽयुक्तोऽय ते मनः। सति हि धर्मिणि धर्माभिन्न्यन्ते इति । तथा -पो युद्ग्रहे हस्ताहस्त्यादियुद्धे, कठहे याचिकयुद्धे च रस. तत्परो माति, स पापश्रमण इत्युच्यते ॥१२॥
किंच-- मृलम्-अथिरासणे कुकडए, जत्थे तत्थे निसोयड ।
___ आसंणम्मि अणीउत्ते, पावसमणे ति बुच्चइ ॥१३॥ अथवा "अत्तपण्णहा'की नस्कृतच्छाया "आमनहा" ऐसी भी हो सकती है इसका अर्थ "यदि कोई-उससे ऐसा प्रश्न करता है। कि भवान्तरमे जानेवाली आत्मा है कि नहीं है" सो वह उस प्रश्नको अपने कुतर्कोदारा नष्ट कर देता कि प्रत्यक्षादि प्रमाणोसे अनुपलभ्यमान होनेसे गधेके सीग की तरह जर आत्माका ही अस्तित्व नहीं है तो फिर भवान्तरमे कोन जायगा? इसलिये यह प्रश्न ही अयुक्त है कारण कि धर्मीक होने पर ही उसके धर्मोका विचार होता है" ऐसा होता है। (बुग्गहेकलहे रत्ते-व्युदग्रहे कलहे रक्त') हस्ति आदि के युद्धमे तथा वाचिक कलहमें तत्पर रहता है वह (पावतमगेत्ति वच-पापमण इत्युच्यते) पापश्रमण कहलाता है ॥१२॥ २७ छ, अथवा "अत्तपण्णहानी सन छाया "आत्मप्रश्नहा" ! पशु यर्थ શકે છે અને અર્થ “જે કોઈ એનાથી એવો પ્રશ્ન કરે કે ભવાન્તરમાં જવાવાળા આત્મા છે કે, નથી ?” ત્યારે તે પોતાના કુતકેદ્વારા આ પ્રશ્નને નષ્ટ કરી દે છે અને કહે છે કે, પ્રત્યક્ષાદિ પ્રમાણેથી અનુપલભ્યમાન હવાથી ગધેડાના શોગડાની માફક જ્યારે આત્માનું જ અસ્તિત્વ નથી તો પછી ભવાન્તરમા કેણ જવાનું છે ? આ કારણે એ પ્રશ્ન જ અયુક્ત છે કારણ કે, ધમાં હોવાથી જ એના ધર્મને વિચાર थाय छ" सवाथाय छ बुग्गहे कलहे रत्त-व्युदगृहे कलहे रक्त साथी ना युद्धमा तथा क्यनना ४१६मा त५२ २९ छे ते पावसमणेत्ति बुन्चद-पापत्रमणइत्युच्यते પાપશ્રમણ કહેવાય છે ૧રા