________________
प्रियदर्शिनी टीस अ १७ पापमणस्वरूपम्
तेऽप्यनन्द्रिय किमपि वस्तु न जानन्ति । पञ्चमारके केवलज्ञानाभावात् । तकि हृदयलालुना ययनेन' इत्येवमध्यवसाययुक्तो निर्ग्रन्थ. पापश्रम इत्युक्ते, इत्यग्रेण सम्बन्धः ||२||
यो
अन पापमणलक्षणानि प्राह-
मूलम् - जे' केई पव्वंइए, निद्दासीले पगमसो ।
८७
भोच्चा पेच सुह सुअड, पावसमणे - तिं' बुच्चड ॥३॥
छाया -- यः कथित् मनजितो, निद्रागील: प्रकाश | पीत्वा स्वपिति, पापभ्रमण इत्युच्यते ||३|| टीका -- 'जे केड' इत्यादि ।
य कथित् मनजितो गृहीतदीप साधु मनोनमशनादिक प्रकामशः=
भावार्थ - जिनदीक्षा धारण करनेसे मेरी सयम अवस्था की मत्र कुछ आवश्यकता पूर्ण हो ही जाती ह, कमी तो किसी बाकि रहती नही है, अत आगम पढनेसे मुझे क्या लाभ है ? जो आप लोग पढते हे वे भी अतीन्द्रिय तत्वो को तो जान नही सकते है । क्यो कि पचमकाल मे केवल ज्ञानका अभाव बतलाया गया है । तो फिर हा, गला एव तालुको शुष्क बना देने वाले अभ्ययनसे क्या प्रयोजन सघ सकता है। अर्थात् कुछ भी नहीं, ऐसे बोलनेवाला पापश्रमण कहलाता है ॥२॥
अब यहा से पापमण के लक्षण कहते ह - 'जे केड' इत्यादि । अन्वयार्थ -- (जे केड-य. कश्चित् ) जो कोई ( प-जित ) दीक्षित सानु मनोज अगनादिकको ( पगामसो - प्रकामश ) अत्यत
-----
ભાવ થ —જીન દીક્ષા ધાગૢ કરવાી મારી સચત અવસ્થાની નઘળી આવફ્કતએ પૂર્ણ થઈ જાય છે. આમા કાઈ વાતની કમી પણ રહેતી નથી આથી ભાગમ ભણવાથી મને શુ લાભ ? આપ લેાકેા ભણેા છે તેમ છતા પણ અતી ન્દ્રિય તત્વાને તે જાણી શકતા નથી કેમ કે પચમકાળમા કેવળ જ્ઞાનના અભાવ બતાવલ છે, તે પછી હૃદય, ગળુ અને તાળવાને શુષ્ક બનાવી દેનારા અધ્યયનેાથી ન્યુ પ્રરાજન સાધી શકાવાનુ છે ? અર્થાત્—કઈ પણ નહીં, આવુ ખેલવાવાળા પાપશ્રમણ કહેવાય
શા
હવે અહીં પાપશ્રમણના લશ્ કહેવામાં આવે છેને લેઝ ઇય अन्वयार्थ - जे केइ-य कश्चित् । पत्रए - मनजित. हाक्षित साधु भनाश अशनाहिने पगामसी - प्रकाश अत्यत मोत्रा भुक्तवा भाईने तथा पेचा