SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ __ ४२ प्रियदर्शिनी टोका अ १६ दशविधतामचर्यसमाधिस्थाननिम्पणम् पञ्चमे गाते गात्र, पाठे भक्त न रोचते। सप्तमे च भोकम्प उन्मादचाष्टमे भरेत् ॥२॥ नरमे मागसन्देहो दामे मरण भवेत् । इति । तया-तिरिष्ट कर्मोदयेन के परिप्रनप्तात् सर्वतोपविष्टात् पदिश्रुतचारित्रस्पाद् या भ्रसेत-भ्रष्टो भवेत्, यत एर 'तम्हा' तम्माकारणात् य. साधुः की "शु पण्टक ससक्तानि शयनास नानि सेरिना-पभोक्ता नो भाति, स निग्रन्थ उच्यते ॥४॥ ॥ इति प्रथम नामचर्यममापिस्थानम् ।। "प्रथमे जायते चिन्ता, द्वितीये दृष्ट्रमिच्छति । तृतीये दीघनिश्वान, चतुर्य ज्वर आविशेत् ॥१॥ पचमे दयते गात्रम, पाटे भक्त न रोचते । सप्तमे व मवे कप, उन्मादश्चाटमे भवेत् ॥२॥ नयमे प्राणसटे, दशमे मरण भवेत् ॥" प्रथम अवस्था में कासिनी विपयक विचार, विटीय मे उसको देखने की इच्छा, तृतीय मे दीनिश्वासों का आना, चतुर्थ मे ज्यर का होजाना, पचम में शरीर मे दाह होने लगना, पच्छ में भोजन में अवधि हो जाना, सप्तम मे शरीर कापने लगता, अष्टम मे उन्माद होना, नवम मे प्राणो का मदेह और दामी अवस्था मे मरण होना ये काम की दश अवस्थाएँ ह । तथा जो सासु स्त्री पशु पडक ससक्त शयन आसन का सेवन करता है वह केवलि प्रज्ञप्न श्रुतचारित्ररूप धर्म से भीभ्रष्ट-पतित हो जाता है । (तम्हा-तस्मात्) इस लिग साधु को चाहिये " प्रथमे जायते चिन्ता, द्वितीये द्रष्टुमिन्छिति । ततीये दिर्घनिश्वास चतुर्थे ज्वरआविशेत् ॥ १ ॥ पचमे दह्यते गानम् पप्ठे भक्त न रोचते ।। सममे च भवेत्कप, उन्मादश्चाष्टमे भवेत् ॥ २ ॥ नवमे प्राणसदेहो, दशमे मरण भवेत् ॥" પ્રથમ અવસ્થામાં કામિની વિષયક વિચાર, બીજી અવસ્થામાં એને જોવાની ઈ ત્રીજી અવસ્થામાં દીર્ઘનિશ્વાસોનું આવવું જેથી અવસ્થામાં જવરનું આવવુ, પાચમી અવસ્થામાં શરીરમાં દાહ થવા માડ, છઠ્ઠી અવસ્થામાં ભેજન અચિ થવી સાતમી અવસ્થામાં શરીરનું કાપવા માડવુ આઠમી અવસ્થામાં ઉન્માદ થવો, નવમી અવરથામા પ્રાણ માટે સદેહ થ, અને દશમી અવસ્થામાં મરણ થવુ આ પ્રમાણે કામની દશ અવસ્થા છે જે સાધુ સ્ત્રી, પશુ ૫ ડક સ સક્ત શયન આસનનું સેવન કરે છે તે કેવલી પ્રાપ્ત કૃતચારિત્ર રૂપ ધર્મથી પણ ભ્રષ્ટ-પતિત થઈ જાય છે
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy