________________
२०३
प्रियागनी डीका अ ०३ श्रीपार्श्वनायचरितनिरूपणम् आया--समागता हस्तर, पापण्टा' तुपान्मृगाः ।
गृम्थानामनेसा, माहत्य. ममागता ॥१९॥ टीस-'ममागया' इत्यादि । तत्र-नि-दुकोद्याने गौतुकात कौनहलात मृगाः मृगा इत्र मृगा:-अज्ञानिनी
-अनेक पापण्टा-अन्यतीथिका परिवानादय समागताः। तथागृहस्थानाम् अनेरा साहसय =अनेकमहम्रसरयका गृटम्यानपि ममागता.॥१९॥
निच-- मृलम्--देवदाणवगधव्वा, जम्खरक्खंसकिन्नरा ।
अदितीण य भृयाण, आंसि तत्थ समागमो ॥२०॥ डाया-दरदान गन्धर्या, यक्षगक्षमरिन्नरा ।
अटश्याना च भूतानाम्, आसीत्तत्र समागमः ॥२०॥ टीमा-'देवदाण' इत्यादि ।।
तर तिन्दोधाने दवदानग्गन्धर्वाः, तर-देया मानिकाः, दाना - भवनपतय., गवर्या व्यन्तरदेविगेपा, समागता., चम्पुनः यज्ञराक्षस
श्रावस्नी मे दोनों के ममागम का वृत्तान्त फैलने पर जो या सो कहते है -- ममागया' इत्यादि ।।
___ अन्वयार्थ--(तत्य-तय) उस तिन्दुक उद्यान में (फोउगा-कौतुकात) कौतुहल में (मया-मृगा') अनेक जजानी जन (व-प्रायः) अनेक(पासटा -पापण्डा ) अन्यतीर्थिक परिमाजक जन (समागया-ममागताः) आये। तपा (गिह याग मणेगाओ साहस्सीओ ममागया-गृहस्थानाम् अनेका. माहव्य. ममागता)हजारों गृहस्थजन भी आकर एकत्रित हो गये ॥१९॥
फिर भी---'देवदाणव' इत्यादि।
अन्वयार्थ (तत्य-तत्र) उस तिन्दुक उद्यान में (देवदानव गरव्यादेवदानवगर्वा,) देव-वैमानिक देव दानव-भवनपति देव गन्धर्ष
શ્રાવનીમાં બનેના સમાગમને વૃત્તાત ફેલાઈ જતા જે બન્યું તેને કહે છે --"समागया" इत्यादि।
मन्वयार्थ तत्थ-तत्र तिन् यानमा कोउगा-कौतुकात् तुस्तथा भने - न पन-बहर मने पासहा-पापण्डाः भी. मनां परिमा - ममागया-समागता' भावी पहाण्या तया । सम्यान ५ मापान એકત્રિત થઈ ગયા ૧ पछी ५-"दपटान" या !
___मन्वयार्थ:--तत्य-तत्र मे ति-8. धानमा देवदानवगपव्या-देवदानव गर्वा 24-वैमानि पदानव-सपनपति देव,ग, व्यन्त पणे माव्या