________________
८९५
प्रियदर्शिनो टीका अ २३ श्रीपार्श्वनाथचरितनिरूपणम्
गया-कीशो या अर धर्मः, अय धर्मो वा कीदृशः ।
__ याचारधर्ममाणिधिः, अय पा सपा कीदृश. ॥११॥ टीका--'केरिसो वा' इत्यादि ।।
अयम् अस्मत्सम्बन्धी या धर्मो-महानतरूपः कीदृशः १ अय-तत्सम्बन्धी वा माँ-महानतरूप कीशः १ अयम् अस्मत्सम्बन्धी वा, स-तत्सम्बन्धी घा आचारधर्ममणिधि =आचार: वेपधारणादिको बाह्यक्रियाकलापः स एव धर्मों धर्महेतृत्वाद, तस्य प्रणिपिः व्यवस्था कीदृशः ? पार्थमहावीरयोरुभयोरपि सर्वज्ञत्व निर्विवादम् । तर्हि तत्पणीतधर्मयोधर्ममाधनाना च कथ भेदः ' इति वोधुमिच्छामो वयमिति भावः । 'इमा वा सा व केरिसी' इति आपत्वाद -स्त्रीत्वेन निर्दिष्टम् । 'वा' शब्दो पितः ॥११॥
विचारका स्वरूप कहते है - 'केरिसो' इत्यादि।
अन्वयार्थ-(इमो धम्मो केरिसो-अय धर्मः कीदृशः) हमारे द्वारा पालित यह महानत रूप धर्म कैसा है तथा (इमो वा धम्मो केरिसो-अय धर्मः कीदृग) इन के द्वारा पालित महानत रूप धर्म कैसा है। (इमो आयारधम्मपणिही सा वा केरिसी-अय आचार धर्मप्रणिधिः स वा कीदृश.) तथा हम लोग जिस बाह्यक्रियाकलापरूप धर्म को धारण करते हैं उसकी व्यवस्था तथा ये लोग जिस याह्य क्रियाकलापरूप धर्म को धारण करते है उसकी व्यवस्था कैसी है । यद्यपि पार्श्वप्रभु एव महावीर ये दोनों ही सर्वज्ञ है। तो भी तत्प्रणीत धर्मों मे तथा धर्म के साधनों में यह भेद कैसे हुआ। इस चात को हम जानना चाहते है ॥११॥
वियाना स्व३५ ४२ छकेरिसो" त्या !
मन्वयार्थ इमोधम्मो केरिसो-अय धर्मः कीदृशः सभा तथा पाणामा सावता मा महामत३५ ५ ४३ तथा इमो वा धम्मो केरिसो-अय वा धर्मः कीदृशः मा समना द्वारा पाजामा मापता धर्म या छ तथा इमा आयार धम्मपणिही सा वा केरिसी-अय आचारधर्ममणिधिः स वा क्रीडशः ममारे બાહ્યકિયા કલાપરૂપ ધર્મને ધારણ કરીએ છીએ તેની વ્યવસ્થા તથા આ લેકે જે બાહક્રિયા કલાપરૂપ ધમને ધારણ કરે છે તેની વ્યવસ્થા કેવી છે જો કે, પાર્શ્વપ્રભ અને મહાવીર એ બનને સર્વજ્ઞ છે તે પણ તેઓએ પ્રરૂપેલ ધર્મમા તથા ધર્મના સાધનામાં આ ભેદ કઈ રીતે થયે આ વાતને અમે જાણવા ચાહીએ છીએ ૧૧u