________________
८९४
उत्तराध्ययनमा
-
-
-
मूलम्--उभओ सीसंसघाणं सजयाणं - तवरितण ।
तत्थे चिर्ता समुप्पंन्ना, गुणवताणतॉइणं ॥१०॥ छाया-उमयोः शिप्यमघाना, गयतानां तपस्विनाम् ।
तर चिन्ता समुत्पन्ना, गुणपता नायिणाम् ॥१०॥ टीका-'उभओ' इत्यादि ।
तन-श्रावस्त्याम् उभयो केशिकुमार मणगीतमयोः गुणवता-ज्ञान' शनचारित्रवता नायिणाम्पायनीरक्षयाणा सयताना-सयमरता तपस्विनातपोनिष्ठाना भिक्षाचर्यादी गमनागमन कुता शिप्यसवाना परम्परावलोकनाद चिन्ता समुत्पन्ना-विचारः समुत्पन्न ॥१०॥
चिन्तास्वरूपमाह-- मूलम्--केरिसो' वा इमो' धम्मो, इमो' धम्मों व केरिसों।
। आयारधम्मैपणिही, इमां वा सौ वै केरि सी ॥११॥ गुप्त तथा सुसमाहित-सुप्ठ रीति से समाधिसपन्न थे। ये दोनों श्रावस्ती नगरी मे सयम एव तपसे आत्माको भावित करते हुए विचरने लगे ॥९॥
'उभओ सीसमघाण' इत्यादि।
अन्वयार्थ (तत्य-तर) उस श्रावस्ती मे (उभओ-उभयो।) उन केशी कुमार तथा गौतम के (गुणवतोण-गुणवताम् ) ज्ञान, दर्शन एव चारित्रशाली तथा (ताडण-नायिणाम् ) पट्टायजीवों के रक्षक तथा (सजयाण-सयतानोम्) सयमशाली (तवस्सिण-तपस्विनाम्) तपोनिष्ठ '(सीससधाण-शिष्यसघानाम्) शिष्यन्द को भिक्षा चयों आदि में गमनागमन करते समय परस्पर देखने से (चिता समुप्पन्ना-चिन्ता समु. त्पन्ना) विचार उत्पन्न, हुआ ॥१०॥ વામી એ બન્ને મન, વચન અને કાયની ગતિથી ગુપ્ત તથા સુસમાહિતસુહુરતીથી સમાધી 'સપન હતા એ બન્ને શ્રાવસ્તી નગરીમા સ યમ અને તપથી આત્માને ભાવિત કરતા કરતા વિચરવા લાગ્યા ઘલા / ___ "उभी सीससघाण"त्यादि।
अन्वयार्थ तत्थ-तत्र थे श्रावस्तीमा उभओ-उभयो' से शीमार तथा गीतमना गुणवताण-गुणवतान् शान, शन मनास्त्रिया तथा ताण-त्रायिणाम् ५४य ©वाना २क्ष तथा सजयाण-सयतानाम् सयभशाजी तवस्सिण-तपस्वि नाम् तपोनिष्ठ "सीससयाण-शिष्यसघानाम शिष्यवृहने लक्षायर्या माहिमा गमना गमन समये ५२२५२ नेपाथी चिंता समुप्पन्ना चिन्ता समपन्ना विचार 64-नये ॥१०॥