________________
-
७९२, इत्यमुमुस्त्वा. मुनौ गते सति नामदत्तस्य यदभूगदाह
मूलम्पंचाल रोयाऽवि' य व दत्तो, साहुस्स- तस्स वयण अकाउं।. अणुत्तरे भुजिये कॉमभोगे, अणुत्तरे सो नैरए 'पविहो ॥३४॥ छाया-पञ्चालराजोऽपि च नामदत्तः, सास्तस्य वचनमन्ता।
___ अनुत्तरान् भुस्त्या, कामभोगाननुत्तरे स नरके प्रविष्टः ॥३४॥ टीका-'पचालराया' इत्यादि ।
पञ्चालराजः पञ्चालदेशाधिपति पदचोऽपि च तस्य-चित्रमुनेः, वचन प्राज्याग्रहणगृहस्थधर्मसमाराधनरूपम् , अकृत्या अनुत्तरान्स र्वोत्कृष्टान कामशाया गया है वह सब व्यर्थ ही सिद्ध हुआ है। अत. हे राजन् । (गच्छामि) मैं अब यहासे जाता हू! (आमतिओसि-आमनितोसि).मैं इसके लिये आपसे पूछता।
भावार्थ-हे राजन् । अभीतक आपको जैसे भी हो सका वैसे मैंने,, समझाया-परन्तु इसका निष्कर्ष कुछ भी नहीं निकला सब व्यर्थ गया। अत: मैं अब यहासे-जाता ह॥ ३३ ॥ _ऐसे कहकर मुनिके जाने पर चक्रवर्तीका क्या हुवा सो करते है'पचालराया' इत्यादि। ___ अन्वयार्थ-(पचालरायाऽविय वभदत्तो-पचालराजा.,स ब्रह्मदत्त अपि) पचाल देशका अधिपति वह ब्रह्मदत्त चक्रवर्ती भी, (साहुस्स तस्स वयणा अकाउ-साधोः तस्य वचन अकृत्वा) भवान्तरके भ्राता चित्रमुनिके प्रवज्याग्रहण करनेरूप तथा गृहस्य धर्मको आराधना करनेरूप वचनके
જે સમજાવવામાં આવ્યું એ સઘળું થઈ ગયેલ છે આથી હે રાજન! હું, डमडीयो 16 छु आमतिओसि-आमनितोसिमा भाट मापन ५४.,
ભાવાર્થ-હે, રાજન! અત્યાર સુધી મે. આપને જેમ બની શકે તે પ્રમાણે સમજાવેલ છે પર તુ તેનું ફળ કાઈ પણ આવેલ નથી. સઘળું વ્યર્થ ગયેલ છે, આથી હવે હું અહી થી જાઉ છુ, ૩૩
આ પ્રમાણે કહીને મુતિ ચાલ્યા ગયા મુનિના ગયા પછી ચક્રવતીનું शु थयु.. छे.-" पचाल राया"-त्यादि
सन्क्याथ-पचालरायाऽविय बभदत्तो-पचालराजा स ब्रह्मदत्त अपि ५न्यास शना अधिपति में, प्रहहत य सप पाताना साहस्स तस्स वयण अकाउसाधो तस्य वचन अकृत्वा..५१ सपना सा चित्र मुनिना अनन्या ४५ ४२११/