SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ १३ चित्र - सभूतचरितवर्णनम् अथ कामभोगानामनित्यता प्रदर्शयितु मुनिराह - मूलम् अच्चेई कालो तरति राईओ, न यावि भोगा पुरिसाण निच्चा । उच्च भोगा 'पुरिस चैयंति, दुम जैहा खीणफैलं वै पेंक्खी ॥ ३१ ॥ छाया - अत्येति कालस्लरन्ते रात्रयो, न चापि भोगाः पुरुषाणा नित्याः । उपेत्य भोगाः पुरुष त्यजन्ति, द्रुम यथा क्षीणफल वा पक्षिणः ||३१|| टीका -' अच्चे ' इत्यादि । وره हे राजन् ! कालः = आयुष्य कालोऽस्येति-जतिगच्छति, रात्रयः, उपलक्षणत्वाद् दिनानि च सरन्ते=शीनतया गच्छन्ति । एतेनायुपोऽस्थिरत्वमुक्तम् । उक्तञ्च क्षण - याम- दिनसमास- च्छलेन गच्छन्ति जीवितदलानि । विद्वानपि खलु कथमिद, गच्छति निद्रावश रात्रौ ॥ १ ॥ इति ॥ धर्मको जानते हुए भी कामभोगोंमे आसक्त होने की वजहसे साधुके मार्गका अनुसरण नहीं कर सकते है ॥ ३० ॥ अन मुनि कामभोगों की अनित्यताका स्वरूप दिखलाते है 'अच्चेह' इत्यादि । अन्वयार्थ - राजन् ! देखो यह (कालो अच्चेइ-कालः अत्येति) आयुका समय निकलता जा रहा है- (राईओ तरति - रात्रयः त्वरन्ते) ये रातें और दिनभी वडे वेगसे व्यतीत हो रहे है । दिन और रात्रिका व्यतीत होनाही आयु दलिकोंका क्षीण होना है यह बात अन्यत्र भी इसी तरह कही गई है, जैसे "क्षण - याम दिवसमास -च्छलेन, गच्छन्ति जीवितद्लानि विद्वानपि खलु कथमिह, गच्छसि निद्रावश रात्रौ ॥ १ ॥ " ધર્મને જાણવા છતા પણ કામલેગેામા આસકત હાવાના કારણે સાધુના માર્ગનું અનુસરણુ કરી શકતા નથી ૫૩ના डवे भुनि अभलोगनी मनित्यतानु स्व३य मतावे छे - "अच्चेइ" - धत्याहि अन्वयार्थ —— श४न् ! लुओ मा कालो अच्चेइ-काल अत्येति आयुनो समय बीतता लय छे राईओ तरति रात्र्य त्वरते रात मने विभ प ला वेगथी રહેલ છે દિવસ અને રાત્રીનુ વ્યતીત થવુજ આયુના દળિયાનુ ક્ષીણ થવુ છે અન્યત્ર પણ આ પ્રમાણે કહેવામા આવેલ છે જેમ— " क्षण - याम - दिवस मासच्छलेन, गच्छन्ति जीवित दलानि । विद्वानपि खलु कथमिह, गच्छसि निद्रावश रात्रौ ॥ १ ॥ "
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy