________________
प्रियदर्शिनी टीका अ० १३ चिन-सभूतचरितवर्णनम्
फिच
उवणिजइ जीवियमप्यमायं, वन्नं जरा हरइ परस्स रोयं । पंचालराया। वयणं सुणाहि, मी कासि कम्माइं महालयाई ॥२६॥ छाया-उपनीयते जीवितमप्रमाद, वर्ण जरा इरति नरस्य राजन् ! ।
पञ्चालराज ! पचन शृणुप्व, मा काी कर्माणि महालयानि ॥ २६ ॥ टीका-उपणिज्जइ' इत्यादि।
हे राजन् ! कर्मभिरिद मानुप जीवितम् जपमादम्भमादरहित यथा स्यात्तथा प्रमादरादित्येन समय समयमरणरूपेणाऽऽनीचिमरणेन मृत्योरन्तिके उपनीयतेप्राप्यते । जीवितास्थायामपि जरा-वृद्धता नरस्य वर्ण = शरीरलावण्यं हरतिविनाशयति । अतो हे पञ्चालराज ! मम हितकर पचन शृणुप । किं वच्छोतव्य यह बात है कि उसके शरीर पर यदि कोई आभूपण वगैरह होता है तो वह भी उतार कर रख लेते है । तथा अन्य किसी जनका सहारा लेकर उसको याद करना भी भूल जाते है ॥२५॥
फिर भी- उवणिजइ' इत्यादि। ____ अन्वयार्थ (रायं-राजन् ) हे राजन् । (जीथियम्-जीवितम् ) यह मनुष्यजीवन (अप्पमाय अप्रमादम्) विना किसी आनाकानीरूप प्रमादके समय २ मरणरूप अपीचिमरण (क्षणक्षणमे आयुष्य का कम होना) द्वारा (उवणिज्जइ-उपनीयते) मृत्युके सम्मुख ले जाया जाता है। तथा जीवित अवस्थामे भी (जरा-जरा) वृद्धावस्था (गरस्स धन दरइ-नरस्य वर्णहरति) इस मनुप्यके शारीरिक लावण्यको नाश करती रहती है। इसलिये (पचालराया-पंचालराज) हे पचाल देशके राजा । मेरे (वयण-वचनम् ) हितकर રાખીને બાળી નાખે છે. આનાથી વધારે આશ્ચર્યની તે એ વાત છે કે, તેના શરીર ઉપર જે કાઈ આભૂષણ વગેર હય તે તેને ઉતારીને રાખી લે છે અને પછીથી બીજા કેઈ આપ્તજનને આશ્રય લઈને પછીથી તેને ભૂલી પણ જાય છે રપા
झी ५---"उवणिज्जई-त्या!
सन्याय-राय-राजन् 3 रान् ! जीविया--जीवितम् मा मनुष्य अपन अप्पमाय--अप्रमादम् जानी मानानी पर प्रभावना समय समये भ२५५३५ . सवीयिभर वारा अणिज्जइ-उपनीयते मृत्युनी पासे सपा मावे छ छीत सस्थामा ५४ जरा वृद्धावस्था परस्स वन्न हरइ-नरस्य वर्ण हरति भनु
यनाश
यो नाका
या
ameram