________________
-
-
-
-
-
-
-
-
णेपु-मनोन शब्दादिपु, गृह-लोलुप, त नराधिपादनक्रातिन, धर्माभिता धर्ममार्गमारूढः, तस्य नमदत्तस्य हितानुमेलीब्रह्मदत्तहितानुचिन्तनपर: चित्र:चित्रनीयमुनिरिद यक्ष्यमाण वचनम्, उदाहर-उक्तवान् ॥ १५ ॥ मुनि यदुक्तवान् तदाह
मूलम्-- सव्वं विलवियं गीय, सब नह विडम्बियं । सव्वे आर्भरणा भारा, संव्वे कोमा दुहावहा ॥१६॥ छाया-सर्व विलपित गीत, सर्व नाटय विडम्पितम्।
सर्वाण्याभरणानि भाराः, सर्व कामा दाखानहाः ॥ १६॥ । टीका-सन्य' इत्यादि
सर्व गीत. पिलपित-रिलापतुल्यम्, आत्महितार्जितत्वाद , यथा-मत्तस्य चालकादेव गीतम् । तथा-रुदितकारणत्वादपि विलापतुल्यम् । यथा-मृतमकागाथा द्वारा सूत्रकार प्रकट करते है-'त पुवनेहेण ' इत्यादि। ____ अन्वयार्थ--(पुज्यनेहेण-पूर्वस्नेहेन) पूर्वभवके स्नेहसे (कयाणुरागं कृतानुरागम् ) अनुरागके आधीन बने हुए तथा (कामगुणेसु गिद्धकामगुणेषु गृद्धम् ) मनोज्ञ शब्दादिक विपयोंमे लोलुप हुए ऐसे (त नराहिव-त नराधिपम् ) उस चक्रवर्ती ब्रह्मदत्तसे (धम्मस्सिओ-धर्मा- । श्रितः) धर्ममार्ग पर आरूढ हुए तथा (तस्सहियाणुपेही-तस्य हितानुप्रेक्षी) चक्रवर्तीके हितके अभिलापा (चित्तो-चित्रः) चित्रके जीव मुनिराजने (इम वयण मुदाहरित्या-इद वचनमुदाहरत्) इस प्रकार कहा ॥ १५ ॥
मुनिराज ने चक्रवर्तीसे जो कहा सो कहते हैं-'सव्व' इत्यादि ।
अन्वयार्थ-हे चक्रवर्ती ! सुनो (सन्व-सर्वम्) समस्त (गीय-गीतम्) माया ॥ सूत्र२ प्राट ४रे छ -“ त पुठबनेहेण त्या
____ मन्वयार्थ---पुव्वनेहेण-पूर्वस्नेहेन पू सपना नेना कयाणुराग-कृतानु रागम् मनुरागने आधीन मने मन कामगुणेसु गिद्व-कामगुणेषु गृद्धम् मनाश Awa विषयामा यु५ मन मे त नराहिव-त नराधिपम् यती प्रशतने धम्मस्सिओ-धर्माश्रित धर्म भाग 6५२ मा३८ मनेा मत तस्स हियाणुपेहि-तस्य हितानुप्रेक्षि यतीना तिन मनिताषी सेवा चित्तो-चित्र: ચિત્રના જીવ મુનિરાજે આ પ્રકારે કહ્યું છે ૧૫
मुनिराले यी २ ४धु ते ४७ छ-" सव्व "-त्या ! अन्वयार्थ-3 यqal ! सव्व-सर्वम् सासणे। गीय-गीतमू भात भारी