SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनीटीका अ० १३ चित्र-सभूतचरितयर्णनम् ७५९ नत्य, गीतैः ग्रामस्वरमूछनालक्षणैः, च=पुन वादिनः मृदगमुरजादिभि नारी: जनान् परिवारयन् परिवारी कुर्वन् , इमान् भोगान्-शब्दादीन् भुइम। यतः मव्रज्या हु-निश्चयेन मम दुख-दुःखमूल राचते-प्रतिभाति ॥ १४ ॥ ___ इत्य चक्रवर्तिचन श्रुत्वा मुनिर्यत्कृतवान् , वत् कथयति मूलम्त' पुवनेहण कयाणुरागं नराहिवं कामगुणेसु गिद्धं । धम्मासिओतस्स हियाणुपेही,चित्तो इमं वैयण मुदाहरित्था ॥१५॥ छाया-त पूर्वस्नेहेन कृतानुराग, नराधिप कामगुणेषु गृद्धम् । धर्माश्रितस्तस्य हितानुप्रेक्षी, चित्र इद वचनमुदाहरत् ।। १५ ॥ टीका-'तु पुवनेहेण' इत्यादि पूर्वस्नेहेन-जन्मान्तरप्ररूढमणयेन, कृतानुराग-मुनि प्रत्यनुरागवन्त, कामगुगीतोंसे तथा अनेक प्रकारके वादिनोंसे (नारीजणाइ परिवारयतोनारीजनान् परिवारयन् ) नारीजनोंके साथ बैठकर आप (इमाइ भोगाइ भुजाहि-इमान् भोगान् भुक्ष्व ) इन शब्दादिक विपयभोगों को आनंद के साथ भोगो। क्यों कि (मम रोयह पन्चज्जा हु दुक्ख-मद्य प्रव्रज्या दुःख रोचते) मुझे यह आपकी दीक्षा दुःखमूल ही प्रतीत होती है। भावार्थ-चक्रवर्ती ने पुनः मुनिराज से कहा कि महाराज । क्या धरा है इस कायक्लेश स्वरूप प्रव्रज्यामें-आप तो नारीजनोंके बीच पेठकर गीत, नृत्य, वादिवोंके साथ अपने मनको बहलावो। इस जीवन को व्यर्थ क्यों गवा रहे हो । इस शुष्क तपस्यामें दुःख के सिवाय और क्या रखा है ॥ १४ ॥ ___ चक्रवर्तीके इस प्रकार वचन सुनकर मुनिने क्या किया? यह इस पाथी नारीजणाइ परिवारयतो-नारीजनान् परिवारयन् नारीमनानी साये मेसीन मा५ इमाइ भोगाइ भुजाहि-इमान् भोगान् भुक्ष्व मे शाहा विषयलागाने આનદની સાથે ભેગો કેમ કે, મને આપની આ દીક્ષા દુ ખકારક જ જણાય છે ભાવાર્થ-ચક્રવતીએ ફરીથી મુનિ મહારાજને કહ્યું કે, મહારાજ ! શુ રાખ્યું છે આ કાયાને કલેશરૂપ પ્રવજયામા ? આપ નારીજનેની વચમાં બેસીને ગીત, નૃત્ય, વાજીત્રની સાથે આપના મનને બહેલા આ જીવનને વ્યર્થ શામાટે ગુમાવી રહ્યા છો ? આ શુષ્ક તપસ્યામાં દુખના સિવાય બીજુ શુ છે ? ૧૪ ચક્રવર્તીના આ પ્રકારને વચનેને સાભળીને મુનિએ શું કર્યું ? એ આ
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy