SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ ایا -- --- - - इत्य चक्रातिीचनं श्रुत्वा मुनिराह-- कम्मा नियाणप्पगडा, तुमे राय | विचिंतिया। तेसिं फलविवागण, विपयोगमुवागयां ॥ ८॥ छाया-कर्माणि निदान मकृतानि, त्वया राजन् ! पिचिन्तितानि । तेपां फलरिपाकेन, विमयोगमुपागती ॥ ८ ॥ टीका-'कम्मा' इत्यादि हे राजन् ! निदानमछतानि-निदानेन सामिप्वद्गमार्थनारूपेण, प्रकृतानिप्राण कवानि, निदानवशनिदानीत्यर्थः। कर्माणि ज्ञानावरणीयादीनि, स्त्रया विचिन्तिवानि-समुपार्जितानि, धातूनामनेकार्यवाद । तेपा कर्मणा फलविपाकेन आया विमयोग वियोगम् , उपागती प्राप्तौ। अय भानः-मया निपिदोऽपि त्व निदानकरणाद्विरतो नाभू., अव आपयोरस्मिन् जन्मनि वियोगो जात इति ॥८॥ पष्ठिका जातिः) छठवी पर्याय है । जिस पर्यायमें अपनदोनों (अन्नमण्णेण जा विना-अन्योन्येन विना) एक दूसरे से वियुक्त हुए हैं ॥६॥७॥ चक्रवर्ती के वचन सुनकर मुनिराज कहते है 'कम्मा' इत्यादि अन्वयार्थ (राय-राजन्) हे राजन् ! सभूतके भवमें (तुमे-त्वया) तुमने (नियाणप्पगडा-निदानप्रकृतानि) सांसारिक पदार्थोंको भोगनेके अभिलापारूप निदानवधसे सपादित (कम्मा विचिंतिया-कर्माणि विचिन्तितानि) निदानरूप कर्माको उपार्जित किया। अतः (तेसिं फलविवागेण -तेषा फलविपाकेन) उन कोंके फलरूप विपाकसे (विपयोगमुवागयाविप्रयोगम् उपागतौ) हम तुम दोनो इस जन्म मे वियुक्त हुए हैं। छठिया जाइ-पष्ठिका जाति छठी पर्याय छ । मा पर्यायमा परे भन्ने अन्नमण्णेण जाविना-अन्योन्येन विनामे भीगथा विभुटर पी गयाछाये ॥६॥७॥ यवती ना क्यन सासणीन मुनिरा०४ ४ छ - "कम्मा"-त्याही अन्वयार्थ-राय-राजन् २०१न् ! स भूतना ॥ तुमे--त्वया तमामे नियाणप्पगडा-निदान प्रकृतानि पहायान बागवानी मिसाषा३५ निहान थी सपाहन ४२ कम्माविचिंतिया-कर्माणि विचिन्तितानि निहान३५ भनि हात "यो, माथी तेसिं फलविवागेण-तेपा फलविपाकेन ये ना ५० १३५ विधाय 'विप्पयोगमुवागया-विप्रयोगम् उपागतौ हु सनातम मन्ने म मा ४ બીજાથી વિખુટા પડી ગયા છીએ
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy