SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ 1 ४८ ร इत्थचक्रचिनं श्रुत्वा मुनिराह उत्तराध्ययनस्वे मूलम् - कम्मा नियाण पगडा, तुमे राय । विचितिया । तेसिं फल विवागेण, वियोगमुवागयां ॥ ८ ॥ छाया - कर्माणि निदान प्रकृतानि त्वया राजन् ! विचिन्तितानि । तेषां फलविपाकेन, विमयोगमुपागतौ ॥ ८ ॥ टीका- 'कम्मा' इत्यादि हे राजन् ! निदानमकृतानि = निदानेन = साभिप्यद्गमार्चनारूपेण, प्रकृतानि - प्रकर्षेण कृतानि, निदाननानि नानीत्यर्थः । कर्माणि ज्ञानावरणीयादीनि, स्त्रया विचिन्वितानि= समुपार्जितानि, धातूनामनेकार्थत्वात् । तेपा कर्मणा फलविपाकेन आवा वियोग वियोगम्, उपागतौ प्राप्तौ । अय भावः - मया निषिद्धोऽपि स्व निदान करणाद्विरतो नाभू, अत आनयोरस्मिन् जन्मनि वियोगो जात इति ॥८॥ पष्ठिका जातिः) छठवीं पर्याय है । जिस पर्यायमें अपनदोनों (अन्नमण्णेण जा विना-अन्योन्येन बिना) एक दूसरे से वियुक्त हुए हैं ॥ ६ ॥ ७ ॥ चक्रवर्ती के चचन सुनकर मुनिराज कहते हैं 'कम्मा' इत्यादि अन्वयार्थ -- (राय - राजन्) हे राजन् । सभृतके भव में (तुमे त्वया) तुमने ( नियाणप्पगडा - निदान प्रकृतानि) सांसारिक पदार्थोंको भोगने के अभिलापारूप निदानवध से सपादित (कम्मा विचितिया - कर्माणि विचिन्तितानि) निदानरूप कर्माको उपार्जित किया । अतः (तेसिं फल विवागेण - तेषा फलविपाकेन) उन कर्मों के फलरूप विपाक से (विप्पयोगमुवागयाविप्रयोगम् उपागतौ ) हम तुम दोनो इस जन्म मे वियुक्त हुए हैं । छठिया जाइ पष्ठिका जाति छठ्ठी पर्याय छे આ પર્યાયમાં આપણે અને अन्नमण्णेण जा विना-अन्योन्येन विना मे भीमथी विजुटा घड़ी गयाछी ॥ ॥ज यवर्तीना वथन सालजीने भुनिरान आहे छे - " कम्मा "त्याहि ! मन्वयार्थ-राय-राजन् हे श४न् ! सभूतना भवभा तुमे त्वया तभेोभे 'नियाणष्पगडा - निदान प्रकृतानि यहाथीने लोगववानी मलिदाषा३य निहान मधथी साहन रैस कम्माविचितिया - कर्माणि विचिन्तितानि निहान३य मेने उपा "र्या, माथी तेसिं फलविवागेण तेपा फलविपाकेन भनाइ स्वय विद्याथी विप्पयोगमुवागया- विप्रयोगम् उपागतौ हु भने तमे जन्ते या ખીજાથી વિખુટા પડી ગયા છીએ नन्समा ४ 1
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy