________________
1
४८
ร
इत्थचक्रचिनं श्रुत्वा मुनिराह
उत्तराध्ययनस्वे
मूलम् -
कम्मा नियाण पगडा, तुमे राय । विचितिया ।
तेसिं फल विवागेण, वियोगमुवागयां ॥ ८ ॥ छाया - कर्माणि निदान प्रकृतानि त्वया राजन् ! विचिन्तितानि । तेषां फलविपाकेन, विमयोगमुपागतौ ॥ ८ ॥
टीका- 'कम्मा' इत्यादि
हे राजन् ! निदानमकृतानि = निदानेन = साभिप्यद्गमार्चनारूपेण, प्रकृतानि - प्रकर्षेण कृतानि, निदाननानि नानीत्यर्थः । कर्माणि ज्ञानावरणीयादीनि, स्त्रया विचिन्वितानि= समुपार्जितानि, धातूनामनेकार्थत्वात् । तेपा कर्मणा फलविपाकेन आवा वियोग वियोगम्, उपागतौ प्राप्तौ । अय भावः - मया निषिद्धोऽपि स्व निदान करणाद्विरतो नाभू, अत आनयोरस्मिन् जन्मनि वियोगो जात इति ॥८॥ पष्ठिका जातिः) छठवीं पर्याय है । जिस पर्यायमें अपनदोनों (अन्नमण्णेण जा विना-अन्योन्येन बिना) एक दूसरे से वियुक्त हुए हैं ॥ ६ ॥ ७ ॥
चक्रवर्ती के चचन सुनकर मुनिराज कहते हैं 'कम्मा' इत्यादि
अन्वयार्थ -- (राय - राजन्) हे राजन् । सभृतके भव में (तुमे त्वया) तुमने ( नियाणप्पगडा - निदान प्रकृतानि) सांसारिक पदार्थोंको भोगने के अभिलापारूप निदानवध से सपादित (कम्मा विचितिया - कर्माणि विचिन्तितानि) निदानरूप कर्माको उपार्जित किया । अतः (तेसिं फल विवागेण - तेषा फलविपाकेन) उन कर्मों के फलरूप विपाक से (विप्पयोगमुवागयाविप्रयोगम् उपागतौ ) हम तुम दोनो इस जन्म मे वियुक्त हुए हैं ।
छठिया जाइ पष्ठिका जाति छठ्ठी पर्याय छे આ પર્યાયમાં આપણે અને अन्नमण्णेण जा विना-अन्योन्येन विना मे भीमथी विजुटा घड़ी गयाछी ॥ ॥ज यवर्तीना वथन सालजीने भुनिरान आहे छे - " कम्मा "त्याहि !
मन्वयार्थ-राय-राजन् हे श४न् ! सभूतना भवभा तुमे त्वया तभेोभे 'नियाणष्पगडा - निदान प्रकृतानि यहाथीने लोगववानी मलिदाषा३य निहान मधथी साहन रैस कम्माविचितिया - कर्माणि विचिन्तितानि निहान३य मेने उपा "र्या, माथी तेसिं फलविवागेण तेपा फलविपाकेन भनाइ स्वय विद्याथी विप्पयोगमुवागया- विप्रयोगम् उपागतौ हु भने तमे जन्ते या ખીજાથી વિખુટા પડી ગયા છીએ
नन्समा ४
1