________________
६.४
औपातिकको ओरालियसरीरकायजोग जुजइ, ओरालियमिस्ससरीरकायजोगं पि जुंजइ, णो वेउव्वियसरीरकायजोगं जुजइ, णो वेउव्वियमिस्ससरीरकायजोगां जुजइ, णो आहारगमिस्ससरीरकायजोगं जुजइ, कम्मसरीरकीयजोगपि जुजइ। पढमट्टमेसु समएसु
शरीरकाययोग युक्ते, 'ओराल्यिमिस्ससरीरकायनोग जुजर, औदारिकमिश्रशरीरकाययोगमपि युक्ते, 'णो वेउब्धियसरीरकायजोग जजइ' 'नो वैक्रियशरीरकाययोग युडक्ते, 'यो वेउनियमिस्ससरीरकायजोग जुजइ' नो वैकियमिश्रशरीरकाययोग युक्त, ‘णो आहारगसरीरकायजोग जुजइ 'नो आहारकशरीरकाययोगयुक्ते, 'गो आहारगमि स्ससरीरकायजोग जुजइ' नो आहारकमिश्रशरीरकाययोग युङ्क्ते, 'कम्मसरीरकायमो गजुजद' कार्मणशरीरकाययोगमपि युक्ते । पढममेसु समएमुओरालियसरीरकायनो गपि जुजइ'प्रथमाऽटमयो समययोरौदारिकशरीरकाययो गमपि युक्ते, 'बिइयछट्ठसत्तमेमु केवली भगवान् औदारिकारीरकाययोग को काम मे लाते हैं, तथा औदारिकमिश्रशरीरकाययोग को भी काम मे लाते हे । (जो वेउव्वियसरीरकायजोग जुजइ, णो वेउबियमिस्ससरीरकायजोग जुजद, णो आहारगसरीसायजोग जुजइ, णो आहारगमिस्ससरार कापजोग जुजइ, सम्मसरीरकायजोगपि जुजइ) वैक्रियशरीरकाययोग, वैक्रियमिश्रशरार काययोग, आहारकशरीरकाययोग, आहारकमिश्रशरीरकाययोग इनको काम मे नहां लाते । परतु कार्मणशरारकाययोग को वे काम मे लाते है । (पढमहमेसु समएमु ओरालियसरीरकाय भोग सुजइ विदयद्रुसत्तमेसु समएसु ओरालियमिस्ससरीरकायनोग जुजइ, तदयचउत्थपचमेहि कम्मसरीरकायजोग जुजइ ) प्रथम और आठरें समय मे तो ભગવાન ઔદરિટશરીરકાયોગને કામમાં લાવે છે તથા ઔદારિકમિશશરીરयोगने पर ममा साव छ (णो वेउब्वियसरीरकायजोग जुजइ, णो वेउव्वि यमिस्ससरीरकायजोग जुजइ, णो आहारगसरीरकायजोग जुजइ, णो आहारगमिस्ससरीरकायजोग जुजइ, कम्मसरीरकायजोगपि जुजइ) वैठियशरी२७ाययागन, કિયમિશ્રશરીરકાયેગને, આહારકશરીરકાયયેગને, આહારકમિશ્રશરીરકાય યોગને કામમાં લાવતા નથી, પરંતુ કામણ શરીરકાયયોગને તેઓ કામમાં લાવે છે. (पढमट्टमेसु समएसु ओरालियसरीरकायजोग जुजइ, विइयछद्रुसत्तमेसु समएसु ओरालियमिस्ससरीरकायजोग जुजइ, तइयच उत्थपचमेहिं कम्मसरीरकायजोग जुजइ)