SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ पीयूषधषिणी टोकासू ६९ सर्वकामविरतादिविषये भगवद्गीतमयो संघाद ६६५ मायालोहा अणुपुव्वेण अट्ठकम्मपयडीओ खवेत्ता उप्पि लोयग्गपइटाणा भवति ॥ सू०६९॥ मूलम्-अणगारे ण भंते ! भावियप्पा केवलिसम'णिक्कोहा' निकोपा =क्रोधानिष्क्राता , 'सीणगोहा' क्षाणकोया -क्रोध क्षीणो येपा ते क्षीणकोधा –मोहनायकर्मगा क्षयाकरणात् क्षीणकोरमोहनीयकर्माण , 'एर माणमायालोहा' एव मानमायालोमा एव क्षीगमानमायालोमा , 'अणुपुट्वेण' आनुपूर्व्याकमगो यथानद्धम्, 'अदुकम्मपयडीओ' अष्टकर्मप्रता 'खवेत्ता' क्षपयित्वा 'उप्पि लोयग्गपइट्ठाणा' उपरि लोकानप्रतिष्टाना =लोकापारस्थिता 'भवति' भवति ॥ सू ६९ ।। टीका-'अणगारे ण भते' इत्यादि । 'अणगारे ण भते !' अनगार सलु हे भदत ! 'भावियप्पा' भावितात्मा-ताऽऽ मसाक्षात्कार , 'केवलिसमुग्धाएण' केपलिकोहा एव माणमायालोहा) जिनका क्रोध नष्ट हो गया है, अत एय जो निष्क्रोध हैं, मोहनीय कर्म नष्ट हो जाने के कारण कोध जिनकी आमा से क्षीण हो चुका है, इसी तरह से मान, माया एव लोभ भी जिनकी आत्मा से सर्वथा नष्ट हो चुके हैं, वे (अणुपुव्वेण अटु कम्मपयडीओ खवेत्ता उप्पि लोयग्गपइटाणा भवति) क्रम २ से पूर्वबद्ध अष्टकर्मों की प्रकृति को सर्वथा नष्ट कर नियमसे लोक के अप्रभागमे निवास करनेवाले होते हैं, अर्थात् मोक्षको प्राप्त करते है । सू ६९ ॥ 'अणगारे ण भते !' इत्यादि । (भते') हे भगवन् । (भावियप्पा अणगारे ण) भावितात्मा अनगार (साधु) (केवलिसमुग्धाएण) केवलिसमुद्घात द्वारा (समोहणित्ता) आत्मप्रदेशों को शरीर से ગયેલે છે, તેથી જેઓ કોધરહિત છે, મેહનીય કર્મ નષ્ટ થઈ જવાના કારણથી કેધ જેમના આત્મામાથી ક્ષીણ થઈ ગયેલ છે, તેવી જ રીતે માન, માયા તેમજ લાભ પણ જેમને આત્મામાથી સર્વથા નષ્ટ થઈ ગયેલા છે, તેઓ (अणुपुत्वेण अटु कम्मपयडीओ सवेत्ता उप्पिं लोयग्गपइदाणा भवति ) अनुभथी પૂર્વબદ્ધ આઠ કર્મોની પ્રકૃતિને સર્વથા નષ્ટ કરીને નિયમથી લેકના ઉપરના ભાગમાં નિવાસ કરવાવાળા થાય છે, અર્થાત મોક્ષને પ્રાપ્ત કરે છે (સૂ ૬) 'अणगारे ण भते !' त्यादि (भते । ) मापन् ! (भावियप्पा अणगारे ण) सावितात्मा मानणार (साधु ) (विलिसमुग्याएण ) पतिसभुधात दास ( समोहणिचा ) माम
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy