________________
पीयूषषषिणी-टीका सू ६२ अल्पारम्भादिमनुष्यविषये भगवद्गीतमयो सवाद ६४१ भवंति, त जहा-अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया धम्मिट्टा धम्मक्खाई धम्मप्पलोई धम्मपलज्जणा धम्मसमुदायारा 'त जहा' तयथा-' अप्पारभा' अपारम्भा -अन्प आरम्भ =कृष्यादिना पृथिव्यादिजीवोपमो येषा ते तथा, 'अप्पपरिग्गहा' अन्पपरिप्रहा अन्प -परिग्रह =धनधान्यादिस्वीकाररूपो येपा ते तया, 'यम्मिया' धार्मिका -धर्मेण प्राणातिपातादिविरमणरूपेण चरत्ति ये ते धार्मिका , 'धम्माणुया' धमानुगा -धर्ममनुगच्छन्ति ये ते धमाऽनुगा , कुत इत्थम् । अत्राऽऽह-'धम्मिट्ठा' धर्मेष्टा -धर्म एवेष्टो वल्लभो येपा ते धर्मेष्टा । अथवाधर्मिष्ठा =धर्मोऽस्ति येपा ते धर्मिण , त एवातिशययुक्ता धर्मिष्ठा । 'धम्मक्खाई' धर्मख्यातय –धर्मात् रयाति =प्रसिद्धिर्येषा ते धर्मरयातय । अथवा धर्माऽऽख्यायिन -धर्ममाख्यान्ति=भत्र्येभ्य प्रतिपादयन्तीति धर्मात्यायिन । 'धम्मप्पलोई' धर्मप्रलोकिन । धम्मिया धम्माणुया) अन्प आरभी-जो पृथिव्यादिक जीवों के उपमर्दन वाले कृप्यादिक रूप आरभ को अल्प करते है वे, अल्पपरिग्रही अथात् जिनके धनधान्यादिक के स्वीकाररूप ममत्वभाव अल्प होता हे वे, धार्मिक-प्राणातिपातादिक चिरमणरूप धर्म से जो युक्त होते हे वे, तथा-धर्मानुग- धर्मपद्धति के अनुसार जो चलते है वे, (धम्मिट्ठा धम्मक्खाई धम्मप्पलोई धम्मपलज्जणा धम्मसमुदायारा) धर्मेष्ट-धर्म हो जिहे प्रिय है वे, अथवा धर्मिष्ठ-धर्म के अतिशय से जो युक्त हैं वे, धर्मख्याति धर्म से जिनकी रयाति हुइ हे वे, अथवा धर्मख्यायीभव्यजनों के लिये जो श्रुतचारित्ररूप धर्म का कथन करने वाले होते है वे, धर्मप्रलोकी धर्म को जो उपादेयरूप से मानते है वे, धर्ममरञ्जन-धर्म के सेवन करने मे जो अधिक
गाभ, मा४२ तभन्न सन्निशामा मनुष्य २७ छ, (त जहा) वा (अप्पारभा अप्पपरिग्गहा धम्मिया धम्माणुया) अ५ मारली-२ पृथिवी मा४ि सयान દુખ દેવાવાળા કૃષિ આદિક રૂપ આભને અલ્પ (ઓછા) કરે છે તેઓ, અ૮૫ પરિગ્રહી–જેના ધન ધાન્ય આદિકના સ્વીકાર રૂપ મમત્વભાવ અ૫ હોય છે તેઓ, ધાર્મિક-પ્રાણાતિપાતઆદિકના વિરમણરૂપ ધર્મથી જે યુક્ત હોય છે તેઓ, તથા ધર્માનુગ-ધર્મપદ્ધતિને અનુસરીને જે ચાલે છે તેઓ, (धम्मिट्टा धम्मक्साई, धम्मप्पलोई, धम्मपलज्जणा धम्मसमुदायारा) धष्ट-धर्म જ જેમને ઈષ્ટ–પ્રિય છે તેઓ, અથવા ધર્મિષ્ઠ-ધર્મના અતિશયથી જેઓ યુક્ત છે તેઓ, ધર્મખ્યાતિધર્મથી જેઓની ખ્યાતિ (પ્રસિદ્ધિ) થઈ છે તેઓ, અથવા ધર્મખ્યાયી–ભવ્ય જનેને માટે જે થતચારિત્ર રૂપ ધર્મનું કથન કરવાવાળા હોય છે તેઓ, ધર્મપ્રકી–ધમને જે ઉપાદેયરૂપથી માને છે તેઓ, ધર્મ