SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ ६२६ औपातिकतने पडिणीया कुलपडिणीया गणपडिगीया आयरियउवज्मायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा वहहिं असम्भावुब्भावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहई वासाड सामण्ण'कुलपडिणीया' कुलप्रत्यनीका , 'गणपडिणीया' गगनयनीरा, 'आयरियउव ज्झायाण अयसकारगा' आचार्योपा यायानामयशम्कारका , 'अण्णकारगा' अवणे कारका =निन्दका 'अफित्तिकारगा' अर्कातिकारका , हर्हि असम्माकुम्भावणाहि मिच्छत्ताभिणिवेसेहि य' वहीभिरसद्भावोद्भावनामि मिथ्यात्वाभिनिवेशैश्व-असद्भावानाम्अविद्यमानार्थानाम् असद्भावना=आरोपगास्ताभि , तथा च-मिथ्या नाभिनिवेशश्च-आशात नाजनितैर्मिध्यावग्रहै , 'अप्पाण च पर च तदुभय च बुग्गाहेमाणा' आत्मानं च परञ्च तदुभयञ्च व्युद्ग्राहयत =आगातनारूपे पापे नियोजयन्त , 'धुप्पाएमाणा' व्युत्पा दयन्त =आशातनारूप पापमुपार्जयत , 'विहरित्ता' पित्य, 'वहूइ वासाइ सामण्ण (कुलपडिणीया) कुल के प्रत्यनीक, (गणपडिणीया) गण के प्रत्यनीक, (आयरिय-उव ज्झायाण अयसकारगा अवण्णकारगा) आचार्य एव उपाध्यायों क अयशस्कारक, तथा अवर्णवादकारक-निंदाकरने वाले, (अफित्तिकारगा) अकीर्तिकारक, (बहहिं असब्भावुभाव णाहिं मिच्छत्ताभिणिवेसेहि य) अनेक असद्भावों की उद्भावना-दोपों के अभाव में भी दोषों को उनमे प्रकट करने से, मिथ्यात्य के अभिनिवेशों-आशातनाजनित मिथ्याग्रहों-स (अप्पाण पर च तदुभय च वुग्गाहेमाणा वुप्पाएमाणा) अपने आपको एव दूसरों का तथा साथ मे दोनों को आशातनारूप पाप मे नियोजित करते हुए, स्वय आशातना रूप (उवज्झायपडिणीया) Sपाध्यायना विशधी, (कुलपडिणीया) दाना विरोधी, (गणपडिणीया) गन विरोधी, (आयरियउनझायाण अयसकारगा अवण्णकारगा) આચાર્ય તેમજ ઉપાધ્યાયેના અયશકારક, અવર્ણવાદકારકનિદા કરવાવાળા, (अकित्तिकारगा) २४ीति२४, तसा (बहूहि असम्भावुब्भावणाहि मिच्छत्ताभि णिवेसेहि य) भने यसमावोनी उमानाथी-होषो न होय तेभा पहषा પ્રકટ કરવાથી, મિથ્યાત્વના અભિનિવેશોથી–આશાતનાજનિત મિથ્યા-આગ્ર हाथी, (अप्पाण च पर च तदुभय च वुग्गाहेमाणा वुप्पाएमाणा) पात पाताने तमा બીજાને તથા બનેને સાથે જ આશાતનારૂપ પાપમાં નિયોજિત કરતા કરતા,
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy