________________
-
-
-
__पीयूषयषिणी-टीका सु १५ कर्णादीना शीलध्यादीना परिव्राजकानावर्णनम् ५४१
तत्थ खलु इमे अखत्तियपरिव्वायया भवंति। त जहासीलही ससिहारे नग्गई भग्गईति य ॥ विदेहे राया रामे वलेति य अहमे ॥सू० १५॥
मूलम् ते णं परिवाया रिउवेय-यजुव्वेय-सामवेयपरासरे। कण्हे दीवायणे चेव देवगुत्ते य नारए ॥ कर्णश्च करकण्टश्च अम्बडश्च पराशर । कृष्णो द्वैपायनश्चैव देवगुप्तश्च नारद | पतेऽष्टौ ब्राह्मणपरिव्राजका । 'तत्य खलु इमे अट्ठ खत्तियपरिचायगा भवति' तत्र खन्चिमेऽष्टौ क्षत्रियपरिबानका भवन्ति, 'त जहा' तद्यथा-'सीलही ससिहारे नग्गई भग्गति या विदेहे राया रामेलेति य अट्ठमे।' शीलधी शशिधारो नग्नको भानक इति च । पिदेहो राजा रामो वल इति च अष्टम । एते पोडश परिवाजका लोकतो ज्ञेया ।। स० १५ ॥
टीका-'ते ण परिवाया' इत्यादि । 'ते ण परिवाया' ते खल्लु परिचायगा भवति ) नाह्मण की जाति के परिबाजक होते हैं-( त जहा) सो जैसे (कणे य करकडे य अबढे य परासरे। कण्हे दीवायणे चेव, देवगुत्ते य नारए) १ कर्ण, २ करकड, ३ अपट, ४ पारासर, ५ कृष्ण, ६ द्वैपायन, ७ देवगुप्त एव नारद । (तत्थ खलु इमे अट्ठ खत्तियपरिव्वायगा) तथा ये आठ क्षत्रिय जाति के परिव्राजक होते हैं, (त जहा) सो जैसे-(सीलहीससिहारे य नग्गई भग्गई ति या विदेहे राया रामे वलेति य अट्ठमे) शील्धा, शशिधार, नग्नक, भग्नक, विदेह, राजा राम और बल ।। सू १५ ॥
'तेण परिवाया रिउवेय' इत्यादि ।
(ते ण परिवाया) ये १६ साधु-परिव्राजक-आठ ब्राह्मण जाति के आठ क्षत्रिय न्वायगा भवति) माझशनी जतिना परिमान थाय , (त जहा) रेभ. (कण्णे य करकडे य अपडे य परासरे। कण्हे दीवायणे चेव, देवगुत्ते य नारए) १ ४१, २ ७२४१, 3 २१.५७, ४ पास२, ५ कृष्ण द्वैपायन, ७ प. रास, तभ०४ ८ ना२६ (तत्य सलु इमे अट्ट सत्तियपरिव्वायगा भनति तथा श्मा मा क्षत्रियतिना परिवा४४ डाय (त जहा) रेभ (सीरही ससिहारे नमाई भग्गईति य । विदेहे राया रामे वलेति य अट्टमे) १ शारधी, २ શશિધાર, ૩ નગ્નક, ૪ ભગ્નડ, ૫ વિદેહ, ૬ રાજા, ૭ રામ તથા ૮ બલ (सू १५)
'तेण परिवाया रिउवेय' त्यादि ( ण परियाया) ॥ १९ साध-परिना imm Inani aie aud