________________
पौयपपिणी-टीय। स १६ दकद्वितीयादि मनुष्योपपातविषये गौतमप्रश्न ५२९ गोयमा गोबडया गिहिधम्मा धम्मचितगाअविरुद्ध-विरुद्ध-वुड्ढपड्यागि ढक च समम भोनन येया ते दमनमा , 'दगएकारसमा' ढकैकादगा -ओटनादानि दगद्रव्यागि दरकादश गाय भोन्ने येपा ते टक्कादया , 'गोयमा' गौतमा - वृपम पुरस्क य तक्राडा धिवा पेडल पाचन्त, तेन च जीवन निवाइयन्ति त इयर्थ । 'गोव्वइया' गोत्रनिका -गोबतमस्ति येपा ते गोत्रनिका ते हि गोषु प्रामानिर्गच्छन्तीपु निर्गच्छन्ति, चरन्तीषु चन्ति, पिरतापु पियन्ति आयान्तापु आयान्ति, गयानासु च शेते, उक्तञ्च
"गावीहिं सम निग्गमपवेससयणासणाड परेंति ।
भुजति जहा गावी तिरिक्ग्ववास विहाविता ॥१॥" तथा सानवा पानी हो, (दगएकान्समा) दस द्रव्य दाल भात आदि अन्य हां, एव ११ वा पानी हो, (गोयमा) तथा जो चैल को आगे कर के जनता को उमका कीडा दिम्वाकर उससे अन्न का याचना कर अपना जीवन निवाह कग्न वाले हाँ (गोनतिका) 'प्रोवती हों, (गिहि
(१) गोवती पुरुप, जन गाने गार से बाहर निकलती है तर अपने घर से बाहर निरलते है, जर वे चरती है तब वे भोजन करते हैं, जब वे पानी पीती हैं तन ही ये पानी पाने है । जब ये घर आती है तन येभी अपने घर आते है । और जब ये सोती हैं तब ये मी सो जाते हैं।
"गानीहिं सम निगमपवेससयणासणाइ पकरेंति । भुजति जहा गावी तिरिक्सवाम विहार्विता ॥१॥ (गमत्तमा) ७ द्रव्य (अन्न)-यामाहा माहि डाय तथा सातमु पाणी
य, (दगएकारसमा) ६२ द्रव्य-हण लात माह भन्न डाय तेभर ११ भु पाए होय, (गोयमा) तयार होने माग सापाने बाहाने तेनी स દેખાડીને તેમની પાસેથી અન્ન માગી પિતાનું જીવન નિર્વાહ કરવાવાળા होय, (गोनतिका) सोबती हाय, (गिहिधम्मा) गुडस्य भने च्या २४
ગોત્રી પુરુષ, જ્યારે ગા ગામથી બહાર નીકળે છે ત્યારે પિતાના ઘેરથી બહાર નીકળે છે ત્યારે તે ચરે છે ત્યારે તે ભજન કરે છે,
જ્યારે તેઓ પાણી પીએ છે ત્યારે જ તે પાણી પીએ છે જ્યારે તેઓ ઘેર આવે છે ત્યારે તે પણ ઘેર આવે છે, અને જ્યારે તેઓ સુવે છે ત્યારે તે પણ સુઈ જાય છે “गावीहिं सम निमापवेमसयणासणाइ पकरेंति । मुजति जहा गावी तिरिक्सवास विहाविता" ॥१॥