SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ४९५ पीयपपिणी-टीका स १ गौतमस्थामियर्णनम् सत्तुस्सेहे सम-चउरस-सठाण-सठिए बडर-रिसह-णारायसघयणे कणग-पुलग-णिघस-पम्हगोरे उग्गतवे दित्ततवे समचतुरस्रम्--मानो मानप्रमाणानाम यूनानधिक वात् अङ्गोपाङ्गाना चापिकल वात् ऊर्च तिर्यक् च तुन्य चात् सम, चतुरस्र चापिकावयवत्वात , सम च तचतुरन चेति समचतुरल-स्वाहुलाष्टगतोच्छायानोपानयुक्त, युक्तिनिर्मितलेप्यफवदना, मस्थानम् आकारविशेप , तेन मस्थित =युक्त , 'वइर-रिसह-णाराय-सघयणे' वन-पम-नाराच-महनन -वर्ज कालिमा, ऋपभ =प' , नागच =मर्कटवध -उभयपार्धयोरस्थिनन्धविशेप , वर्षभनाराचा महनन अरभा बविशेपे यस्य स वर्षभनागचमहनन , 'कणग-पुलग-णिघस-पम्हगोरे' कनक-पुरक-निरप-पपगौर -कनकस्य सुवर्णस्य पुलको लय -प्रफुल्लवर्तुल कणरूप , तस्य निरुप =कपपट्टे कष्टो रेखारूपो लक्षणया लक्ष्यते, पुलकस्य मशुद्धतया निरूपे कृष्टारेगाऽतीव चाफचिक्ययुक्ता भवति,अतएव तेनोपमाननोपमित पद्मगौर पभगर्भ =फिनल्क, तद्गौर =कमनीयकाति , 'उग्गतवे' उप्रतपा , 'दित्ततवे' दीप्ततपा -दीप्त प्रदीप्तो स्सेहे) मातहाथ का अवगाहनायुक्त (पइर-रिसह-णाराय-सघयणे) 'वन-ऋपभनाराचमहननधारी (फणग-पुलग-णियस-पम्हगोरे) विशुद्ध सुवर्ण के स्वण्ड की शाण पर घसा हुइ रेखा के समान चमकीला काति वाले तथा कमल के केसर के समान गौरवर्ण (इदभूई णाम अणगारे) ऐसे गौतम नाम से प्रसिद् इद्रभूति नाम के अनगार गणधर थे । (उग्गतवे दित्ततवे तत्ततवे घोरतवे उराले घोरे घोरगुणे घोरतपस्सी घोरसभचेरवासी उन्हसरीरे सखित्तविउलतेयलेस्से) इनकी तपस्या बडी उग्र थी। (१) इस महनन में वन की सी कीले, वज्र के से हाट एव वज्र का सा पट्टबन्ध होता है। सस्थान--सपन्न (सत्तुस्सेहे) मात हाथी सगासनायुत (वइर-रिसहणाराय-सघयणे) १०- नाराय-सहनन धारी (कणग-पुलग-णिघसपम्हगोरे) विशुद्ध सुपायन उनी ५ ५२ घसेली २मा २वी समीक्षा अति तथा भगना सरना २१॥ गीरवाणु (इदभूई णाम अणगारे) એવા ગૌતમનામથી પ્રસિદ્ધ ઇદ્રભૂતિ નામના અનગાર ગણધર હતા (उगातवे दित्ततवे तत्ततवे घोरतवे उराले घोरे घोरगुणे घोरतवस्सी घोरवम चेरवासी उच्छृढसरीरे सखित्त-विउल-तेयलेरसे) तमनी तपस्या ९ ५ _હતી કર્મરૂપી વનને બાળવાવાળા હોવાથી તેમનું તપ અગ્નિના જેવું બહું_ (૧) આ સહનનમા વજના જેવા ખીલા, વજ જેવા હાડ તેમજ વજ જેવા પટ્ટબ ધ હોય છે
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy