________________
५७२
ओपपातिको णरगं तिरिक्खजोगि, माणुसभाव च देवलोगं च। सिद्धे य सिद्धवसहि, छज्जीपणियं परिकहेड ॥३॥ जह जीवा वज्झती मुच्चती जह य सकिलिस्संति ।
जह दुक्खाणं अंत, करेति केई अपडिवद्धा ॥४॥ मगृह्य द्यूते-'गरग' नरक-नरकावास, 'तिरिक्खजोगि' तिर्यग्योनि, 'माणुसभाव' मनुष्यभाव मनुष्यत्व च ' देवठोग' दवलोकन कथयति । तथा 'सिद्ध य' सिद्धाश्च _ 'सिद्धवसहि '-सिद्धवसति=सिद्धक्षेत्र, 'उनीपणिय' पड्जीवनिका परिकथयति ॥ ३॥
एव 'जह जीवा यज्झती' यया जागा बयतेच प्राप्नुवन्ति, 'मुबती' मुच्यतेमुक्ता भवति, 'जह य सफिलिस्सति' यथा च महिश्यति, 'जह दुक्खाण अत करति केई अपडिपद्धा' यथा दु खानामत कुर्वन्ति कऽपि अप्रतिवद्धा-केऽपिकात चिजीना अप्रतिनद्धा प्रतिनधरहिता -मुक्ता सतो दु पानामन्त-नाश कुर्वन्ति, तत्सर्व
देवलोए देविति देवसोक्खाइ) एव देवगति मे देवताओं को देवनधी अनेक मुद्धिया एर देवपर्याय-नधी अनेक सौरयों की प्रामि होती हे-यह सर भी प्रभुने अच्छी तरह स्पष्ट करके अपनी दिव्यध्वनि द्वारा प्रदशित किया। (णरग तिरिक्खजोणि माणुसभाव च देव लोग च । सिद्धे य सिद्धवसहिं छज्जीवणिय परिकहेइ) इस प्रकार प्रभु ने नरक, तियेच मनुष्य एव देवगति का कथन किया, साथ मे यह भी बतलाया कि सिद्ध कैसे होते है
और सिद्धस्थान कैसा है, एव षड्जीननिकाय कौन २ है । (जह जीवा वज्झती मुञ्चतो जह य सफिलिस्सति । जह दुक्खाण अत करेंति केई अपडियद्धा) जीव जिस प्रकार कमी માનવપર્યાય અનિય છે વ્યાધિ, જરા, મરણ તેમજ વેદનાથી પ્રચુર-ભરેલી छ (देवे य देवलोए देविड्दि देवसोम्खाइ) तभ वशतिभा देवतासाने - સ બધી અનેક ઋદ્ધિઓ તેમજ દેવપર્યાયસ બ ધી અનેક સૌખ્યની પ્રાપ્તિ થાય છે એ બધુ પણ પ્રભુએ સારી રીતે સ્પષ્ટ કરીને પોતાના દિવ્ય વનિ દ્વારા પ્રદર્શિત यु (गरग तिरिक्सजोणि माणुसभाव च देवलोय च । सिद्ध य सिद्धवसहिं छज्जी वणिय परिकहेइ) मा प्रकारे प्रभुये न२४, तिय य, मनुष्य तम गतिनु जयन કર્યું, તે સાથે એ પણ બતાવ્યું કે સિદ્ધ કેવા હોય છે, અને સિદ્ધસ્થાન કેવું છે तभर ५३०पनिय और डोप छे (जह जीवा वज्झती मुच्चती जह य मालिसति । जह दुक्साण अत करेंति केई अपडिनद्धा)
२ ४भाया