SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ पोयूपवर्षिणी-टोका र ५४ पूणिरस्य पूर्णभद्रचैत्ये ममागमनम् ४२९ माणे, वहण नरनारीसहस्साण दाहिणहत्थेण अंजलिमालासहस्साड पडिच्छमाणे पडिच्छमाणे, मजुमजुणा घोसेण पडिवुज्झमाणे पडिवुझमाणे,भवणतिसहस्साइ समइच्छमाणे समइच्छमाणे, चपाए नयरीए मज्झमझेण निग्गच्छड, निगच्छिता जेणेव पुण्णभद्दे चेहए तेणेव उवागच्छछ, उवागच्छित्ता समणस्स पडिच्छमाणे पडिच्छमाणे' रहना नग्नारीसहस्रागा दक्षिणहस्तेनाञ्जलिमालासहस्राणिवहना नरनारीसहस्रागा यानि अञ्जलिमालासहस्रागिरान सकाराय विरचितानि मालारूपाणि सहस्रागि प्राप्जलिपुटानि तानि उत्थापितन दक्षिणहस्तेन प्रताच्छन् प्रताच्छन् वाग्वार स्वाकुर्वन् , 'मजुमंजुगा घोसेण पडिवुज्झमाणे पडिगुज्यमाणे' मञ्जुमजुना घोपेग अतिकोमलेन शन्देन प्रतिवुध्यमान २=अनुमोन्यन् २, 'भवण पति सहस्साए समच्छिमाणे समदच्छमाणे' भवनपइक्तिमहस्राणि समतिकामन् समतिक्रामन् , 'चपाए नयरीए मज्झ मझेणं' चम्पाया नगया म यम येन, 'निग्गच्छः' निर्गच्छति-निन्सगति, 'निग्गन्ठित्ता' निर्गय, समणस्स भगवओ महावीरस्स' श्रमणस्य भगरतो महावारस्य 'अदूरसामते' सहस्साण दाहिणहत्येण अनलिमालासहस्साह पडिच्छमाणे पडिन्छमाणे) हजारों नरनारिया का अजलिरूप माला के सहस्रा को जो राजा के सत्काराथ विरचित हुई थीं, अपने दक्षिण (दाहिने) हाय से स्वीकृत करते हुए, (मजुमजुणा घोसेण पडिबुज्झमाणे पडिवुज्झमाणे) अत्यन्त मधुर स्वर से उनलोगों के द्वाग किये हुए सत्कार-सम्मान का अनुमोन्न करते हुए, (भवण-पति-सहरसाद समइच्छमाणे समइन्छमाणे) एव हजारों महलों का पक्ति को पार करते हुए (चपाए णयरीए मज्झ मज्झेण निग्गन्छ.) चपा नगरी के नीचमार्ग से होकर निकले, (निग्गच्छित्ता जेणेव पुण्णाभद्दे चेटए तेणेव उपागमाणे) । नाना-माना डायनी हुन। मसी३५ भाडामा २ सतना સત્રાર્થ રચાઈ હતી તેને પિતાના જમણા હાથથી સ્વીકાર કરતા (મg मजुणा घोसेण पडियुज्झमाणे पडिबुज्झमाणे) मत्यत मधु२ वथी तब ४२दा सा२-सम्माननु मनुभाहन ४२ता, (भरणपतिसहस्साइ समइच्छमाणे समइच्छमाणे) तेभा । भवानी सारने ५मा२ ७२ता (चपाए णयरीए मज्झमझेण निगन्छइ) या नगीना पश्यना मामा ने नाय! (निगच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेर उमागच्छई) नाउमीन त्या पूर्ण भर ---
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy