________________
पौयूपयर्पिणी-टीका सू. ३० विनयभेदवर्णनम मणपनवणाणविणए , केवलणाणविणए ५। से कि त दसणविणए ? दसणविणए दुविहे पण्णत्ते त जहा-सुस्सूसणाविणए १,
अणञ्चासायणाविणए २ । से कि त सुस्मृमणाविणए ? सुस्सूविणए' श्रुनज्ञानविनय , 'ओहिणाणविणए' अपिनानविनय ‘मणपजाणाणविणए' मन पर्ययनानविनय , 'कवणाणविगए' कानानपिनय । अथ नविनय पृच्छति-'मे कि त दमारिणए ' अथ कोऽमो दर्शनविनय । 'दसणविणए' दर्शन विनय नमोनीयाया िजनितम्तत्वद्वानरूप आमपरिणामो दर्शन, तमम्बा विनय
नविनय , म 'दुरिहे पण्णत्ते ' द्विविध प्रजम , दैनिय दर्शयति-त जहा तद्यथा"मुम्ममणाविगए' शुश्रूपगापिनय -विपिनमामीप्येन गुनदि सेवन शुश्रूपगा, तद्रूपो पिनय । 'अणचासायणारिणए' अनयागातनानिय – 'अति-मतान, आय = मम्यक्त्वातिलाम -अन्याय , तम्य यातना व्यसना-अयाशातना, तन्निपेधरूपो दिनयोऽनयागातनाविनय , गुदिग्पर्गवासारिनिवारणम् । पृपोटगदिन्यासिद्धि । णाणविगए, जोहिणाणविणए मणपनवणाणविणए केवलणाणविणए) आभिनिनोधिरज्ञाननिय , श्रुतनानविनय, अधिनानग्निय, मन पर्ययनानपिनय, एव कानानपिनय । (से f: त दसणरिणए) दर्शनपिनय कितने प्रकार का है ? (दसणविणए दुविहे पम्णत्ते) दर्शनविनय दो प्रकार का है। (त जहा) वे प्रकार ये है-(सुम्मसणा पिणए जणचामायणाविणए ) पहला-शुश्रूपापिनय-गुर आदि के समाप रह कर पिषिपर्वक सेना करना । दूमरा-अनयागातनाविनय-सम्यस्याटिक के लाभ को जो नष्ट माता है यह अयागानना है, इसका निपेपरूप जो विनय है यह अनयाशातनापिनय है । गुर आदि क अमर्गवाद को दर करना-निवारण करना, इसका नाम जनयागातनाविनय है। भगप नाणाणविणण, केवलणाणविणा) १ मालिनिमाधिनानविनय, • श्रुतमान વિનય, ૩ અવધિનાનવિનય, ૪ મન પર્યયજ્ઞાનવિનય, ૫ કેવલજ્ઞાનવિનય नव-(से नि त सणविणए) शनविनय 32 जाना ? 6-1--(सण पिणए दुबिहे पण्णत्ते) शनविनय में प्रश्न , ( त जहा) ते डाने
-(सुम्मूसणाविगए अणन्चासायणाविणए) पडसा-शुश्रूपाविनय-गुरु बाहिनी પાને રહીને વિધિપૂર્વ સેવા કરવી, બી અનન્યાશાતનાવિનય–વખ્યત્વ આદિકના લાભને જે નાશ કરે છે તે અત્યાશાતના છે, તેને નિવરૂપ જે વિનય છે તે અનન્યાશાતનાવિનય છે ગુરુ આદિના અવણવાદને દર ક–તેનું निपा२४ २५ तेनु नाम मनत्यातनाविनय छ प्रश्न-(से किं त मुस्सूमणा