________________
यूषषिणी-टीका सू० ३० यिनयभेदयर्णनम्
૨૯૭ से कि तं विणए ? विणए सत्तविहे पण्णत्ते, त जहागच्छानि सारितोऽम्मीत्यगुभो भाव स्थापतगेऽपि न विद्यते स एववियगुणसम्पन्न पाराधिक प्रायश्चित्त कर्तुमर्हति । यस्त्वेतदगुणरहितस्तस्य पागश्चिकापत्ति प्राप्तस्य मूल्मेव धत्त भवति।
आशातनापाराधिको जघन्येन पण्मामान् , उन्कर्पतश्च द्वादश मामान् भवति, एतापत . -च्छानियूढ (निष्काशित ) स्तिष्ठति । प्रतिसेवनापागञ्चिको जघन्येन मसरमुरकर्पतो द्वादश वर्षाणि नियूढ आस्ते । विस्तरस्तु-अयत्र दृप्ट य । ‘से त पायच्छित्ते' तदेतप्रायश्चित्तम् ।
'से कि त विणए ' अथ कोऽसौ विनय ? विनय फिस्वरूप इति प्रश्न । उत्तरमाह-'विणए' पिनय-विनयति--अपनयति अष्टविधफर्माणाति विनय =अभ्युथानवन्दनगया हूँ' यह अशुभ भाव अणुमान भा न हो, इस प्रकार के गुणों से युक्त हा साधु पाराचिक प्रायश्चित्त का अधिकारी है । जो साधु इन गुणों से रहित है, उसस पाराञ्चिकाई प्रायश्चित्त योग्य अपराध हो गया है, उसको मूलाई प्रायश्चित्त ही लिया जाता है ।
आशातनापाराश्चिक साधु जघन्य से छ मास तक और उत्कर्ष से बारह मास तक गच्छ से वहिष्कृत रहता है। प्रतिसेवनापाराञ्चिक साधु जघन्य से एक वर्प और उन्कर्प से बारह वर्ष गच्छ से बहिष्कृत रहता है। इसका विस्तृत वर्णन अन्यत्र देखना चाहिये । (से त पायच्छित्ते) ये दस प्रकार के प्रायश्चित्त हे ।। सू० ३०॥
(से किं त विणए ) विनय का क्या स्वरूप हे (विणए सत्तविहे पण्णत्ते) विनय सात प्रकार का है । जो अष्टविध कर्मों को दूर करता है, वह विनय है । માથી કાઢેલા છતા પણ જેના મનમાં “હું ગચ્છથી બહિષ્કાર પામેલો છુ ” એ અશુભ ભાવ અણુમાત્ર પણ ન હય, એ પ્રકારના ગુણવાળે જ સાધુ પારાચિક પ્રાયશ્ચિત્તને અધિકારી છે જે સાધુ એ ગુણોથી રહિત છે તેનાથી પારાચિવાહ પ્રાયશ્ચિત્ત ગ્ય અપરાધ થઈ ગયું હોય તે તેને મૂલાઈ પ્રાયશ્ચિત્ત જ અપાય છે આશાતનાપારાચિક સાધુ જઘન્યથી છ માસ સુધી અને ઉત્કર્ષથી બાર માસ સુધી ગચ્છથી બહિષ્કૃત રહે છે પ્રતિવના પારાચિક સાધુ જઘન્યથી એક વર્ષ અને ઉત્કર્ષથી બાર વર્ષ સુધી ગ૭થી महिष्कृत २९ छ तेनु विस्तृत पनि भारथी नवु नये (से तपायच्छित्ते) मा ६ प्रजाना प्रायश्चित्त छ (सू० ३०) (से किं त विणए) विनय तपनु २१३५ छ? उत्तर-(विणए सत्तविहे पण्णत्ते) ते मात