________________
२३८
औपपातिकतो से किं तं पायच्छित्ते ? पायच्छित्ते-दसविहे पण्णत्ते, तं जहा-आलोयणारिहे १, पडिकमणारिहे २, तदुभयारिहे ३, विवेतप्रायश्चित्तम् । प्रायश्चित्त किंस्वरूप फतिविपञ्चेति पृच्छति, उत्तरमाह-'पायच्छित्ते दसविह , पण्णत्ते' प्रायश्चित्त दशविध प्रनाम्-प्राय =पाप, तस्मात् चित्त-जीव शोधयतिकर्ममलिन विमलीकरोतीति प्रायश्चित्तमिति । यद्वा-प्रायोबाहुल्येन चित्तम्अन्तःकरण स्वेन स्वरूपेण अस्मिन् सति भवति इति प्रायश्चित्तम्-अनुष्टानविशेष । सवरादेरपि तथैवात्मन शुद्धिकरणात् प्रायोग्रहणमिति । अस्य दशविधत्व दर्शयति'त जहा' तद्यथा-'आलोयणारिहे' आलोचनाईम्-आलोचना गुस्समीपे पापस्य निवेदन, तावन्मात्रेणैव यस्य पापस्य शुद्धिस्तदालोचनाहम् । आलोचना=गुरुनिवेदना विशुद्धये व्युत्सर्ग । (से कि त पायच्छित्ते) प्रायश्चित्त कितने प्रकार का है।-(पायन्उित्ते दसविहे पण्णत्ते)- प्रायश्चित्त १० प्रकारका है । (त जहा) वे प्रकार ये हैं(आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विर्वगारिहे विउसग्गारिहे तारिहे छेयारिहे मूलारिहे अणवठ्ठप्पारिहे पारचियारिहे) कर्मों से मलिन चित्त-जीवका शोधन जिससे होता है, अथवा जिसके होने पर प्राय करके अन्त करण अपने स्वरूप में स्थित होता है, वह प्रायश्चित्त है । सवरादिक से भी आत्मा की शुद्धि होती है इसलिये उनसे इसे पृथक् करनेके लिये प्रायश्चित्त में 'प्राय' शदका प्रयोग हुआ है । इस मे प्रथम प्रायश्चित्त आलोचनाई होता है । गुर के समीप पापों का निवेदन करना इसका नाम आलोचना है । इस आलोचनामात्र से जिस पाप की शुद्धि हो जाती है वह आलोचनार्ह व्युत्सर्ग (से किं त पायच्च्त्तेि) प्रायश्चित्त सामाना छ ? (पायच्छित्ते दसविहे पण्णत्ते) –प्रायश्चित्त १० मारना छ (त जहा) ते मा प्रा छे(आलोयणारिहे पडिकमणारिहे तदुभयारिहे विवेगारिहे विउसग्गारिहे तवारिहे छेयारिहे मूलारिहे अणवढप्पारिहे पारचियारिहे, से त पायच्छित्ते) ४भाथी भलिन થયેલા ચિત્તનું સંશોધન જેનાથી થાય છે અથવા જે થવાથી પ્રાય અત કરણ પિતાના સ્વરૂપમાં આવી જાય છે તે પ્રાયશ્ચિત છે સ વરાદિકથી પણ આત્માની શુદ્ધિ થાય છે તેથી તેનાથી આને જુદુ કરવા માટે પ્રાયશ્ચિત્તમાં ગાય વાદ લીધે છે આમાં પ્રથમ પ્રાયશ્ચિત્ત આલોચનાહં થાય છે ગુરૂની પાસે પાપનું નિવેદન કરવું તેનું નામ આલોચના છે આ આલોચનામાત્રથી જે પાપની શુદ્ધિ થઈ જાય છે તે આલોચનાતું પ્રાયશ્ચિત્ત છે ભિક્ષાચર્યા