________________
२१४
औपपातिकसत्रे माणमेत्ते कवले आहारमाणे पत्तोमोयरिया ४, एकतीस कुकुडियंडगप्पमाणमेत्ते कवले आहारमाणे किंचूणोमोयरिया ५, बत्तीसं कुकुडियंडगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ते,एत्तो एगेण वि घासेणं ऊणयं आहारमाहारेमाणे समणे निग्गंथे णो पकामरसआहारमाणे पत्तोमोयरिया'-चतुर्विंशतिं उकुटाण्डकप्रमागमानान् कालान् आहरन् प्राप्ताऽवमोदरिका-द्वात्रिंशकालाना चतुर्थो श्रन्यूनमाहारम् आहरन् यो भवति, तस्य स आहार प्राप्तावमोदरिका-पादमानोनतया प्राप्तेनाऽनमोदरिका प्रामावमोदरिका भवति, ||४|| 'एक्तीस कुक्कुडियडगप्पमाणमेत्ते करले आहारमाणे किंचूणोमोयरिया' एकत्रिंशत कुकुटाण्डकप्रमाणमात्रान् कवलान् आहरन् यो भवति तस्य किञ्चिदूनावमोदरिकाकवलैक यूनावऽमोदरिका भवति ॥५॥ 'वत्तीस कुक्कुडियगप्पमाणमेचे कवले आहारमाणे पमाणपत्ते' द्वात्रिंशत कक्कुटाऽण्डप्रमाणमात्रान् कवलान आहरन् प्रमाणप्राप्त अमाणप्रमिताऽऽहारयुक्तो भवतीत्यर्थ , 'एत्तो एगेण वि घासेण उणय आहारमाहारेमाणे समणे निग्गये णो पफामरसभाइत्ति वत्तव्य सिया' इत एकेनापि प्रासेन ऊनकम् आहरम् । आहरन् श्रमणो निम्रन्थो नो प्रकामरसभोजीति वक्तव्य स्यात्-इत -एतेभ्य -द्वात्रिंशत्कवपत्तोमोयरिया) चौथा भेद प्राप्तावमोदरिका है,इसमे कुक्कुटाण्डप्रमाण २४ काला का आहार किया जाता है (४) । (एकतीस कुकुडियडगप्पमागमेत्ते कवले आहारमाणे किंचूगोमोयरिया) पाँचवॉ भेद किंचित्-न्यून-अपमोदरिका है । इसमे कुक्कुट अड प्रमाण ३१ कवलों का आहार लिया जाता है । (वत्तीस कुकुडिण्डगप्पमाणमेत्ते कवले आहा रमाणे पमाणपत्ते) ३२-कवल-प्रमाण आहार करना पर्याप्त आहार है । यह अवमोदरिका तप नहीं है । (एत्तो एगेगवि घासेण ऊणय आहारमाहारेमाणे ममणे निग्गथे जो पकामरसभोइत्ति वत्तव्य सिया) ३२ कवलप्रमाण आहार में से जो श्रमण મેદરિકા છે એમા કુકડાના ઈડા જેવડા ૨૪ કોલિઆને આહાર કરાય છે (४) (एस्कतीस कुक्कुडियडगप्पमाणमेत्ते कनले आहारमाणे किंचूणोमोयरिया) पायमा ભેદ કિચિત-ન્યૂન-અવમદરિકા છે તેમા કુકડાના ઈડા જેવડા ૩૧ કેળિઆને मार देवाय छ (बत्तीस कुकुडियडगप्पमाणामेत्ते कवले आहारमाणे पमाण
३२ जिम्मा २८ माडा२ ४२३। ये मर्या। छ मा अपहरिया तपनंथी (एत्तो एगेणवि घासेण ऊणय आहारमाहारेमाणे समणे निग्गथे णो पकामरसभोइत्ति वत्तव्य सिया) ३२ जोगिया माहारमाथी २ श्रम तय