SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ पीयूषषर्पिणी-टीका सू २७ भगवदन्तेवासिवर्णनम् १८९ प्रतिलेखनाप्रमार्जनादिसमयोक्तक्रियाकलापपुर सर शयनासनादि विधेयम्, तत शयनासननिक्षेपादानादिषु स्वेच्छया चेष्टापरिहारेण नियता=गात्रनियमानुसारिणी या कायचेष्टा सा द्वितीयेति । मुने । स्थिरीभाव गरीरस्य कायगुप्तिर्निगद्यते ॥१॥ उक्त च—उपसर्गप्रसङ्गेऽपि कायोत्सर्ग शयनासननिक्षेपादानसकमणेषु च । स्थानेपु चेष्टानियम कायगुप्तिस्तु सा परा ॥२॥ इति|| तया युक्ता । 'गुत्ता' गुप्ता - अशुभ योगनिग्रहो गुप्तिस्तया युक्ता, 'गुतिंदिया ' गुप्तेन्द्रिया - गुप्तानि - असयमस्थानेम्य सुरक्षितानि - इन्द्रियाणि यैस्ते गुप्तेन्द्रिया, 'गुत्तअथवा भूमि की प्रतिलेसना एव प्रमार्जन करते समय जो अपनी इच्छानुसार शारीरिक चेष्टाओं का परित्याग करना है, एवं गुरु आदि की आज्ञानुसार शयन, आसन, निक्षेपण एव आनाक म कायचेष्टा का नियमन करना है वह दूसरा कायगुपि है । कहा भी है- उपसर्गमसगेऽपि, कायोत्सर्गपो मुनेः । स्थिरीभावः शरीरस्य, काय गुप्तिर्निगद्यते ॥ १ ॥ शयनासननिक्षेपा, - दानसक्रमणेषु च । स्थानेषु चेष्टा नियमः कागुप्तिस्तु सा परा ||२|| श्लोकों का अर्थ ऊपर लिये भावके अनुसार है । ये साधुजन कायगुनि के आरापक थे । अत एव ( गुत्ता) अशुभ योग के निग्रहरूप गुप्ति से ये मुनिजन युक्त थे । ( गुति दिया ) असयमस्थानों से इन्द्रियों को सुरक्षित रखनेवाले थे, इसलिये इन्हें गुप्तेन्द्रिय कहा गया है । ( गुत्तनभयारी ) नौ નિવૃત્તિરૂપ પહેલી કાયપ્તિ છે. ગુરુને પૂછીને શારીરિક ક્રિયાઓની (ગૌચાદિની) નિવૃત્તિના સમયે અથવા ભૂમિ આદિની પ્રતિલેખના તેમજ પ્રમાજ ના કરવાના સમયે જે પેાતાની ઈચ્છાપ્રમાણે શારીરિક ચેષ્ટાઓને પરિત્યાગ કરવાના छे, तेमन गुरु भाहिनी आज्ञा अनुसार शयन, आसन, निक्षेपाथ, तेभन આદાનાદિમા કાયચેષ્ટાનુ નિયમન ડરવાનુ હોય છે, તે ખીજી ડાયગુપ્તિ છે - उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुपा मुने । स्थिरीभाव शरीरस्य, काय गुप्तिर्निगद्यते ॥ शयनासननिक्षेपा, - दानसक्रमणेषु च । स्थानेषु चेष्टानियम कायगुप्तिस्तु सा परा ॥ શ્લેાકેાના અર્થ ઉપર લખેલા ભાવ પ્રમાણે છે તે સાધુજને કાયગુપ્તિના આરાધક હતા માટેજ (નુત્તા) અશુભયેાગના નિગ્રહરૂપ ગુપ્તિથી તે મુનિજને युक्त उता (गुतिंदिया) अभयभना स्थानोथी इंद्रियाने सुरक्षित राजवावाजा
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy