SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १८७ पीयूषषिणी-टीका सू० २७ भगवदन्तेयासियर्णनम तृतीया । उक्त च योगगारे विमुक्तकल्पनाजाल समवे सुप्रतिष्टितम् । आमाराम मनस्तज्नेमनोगुप्तिहनादृता ॥इति।। तया मनोगुप्या युक्ता -मनोगुप्ता । 'वयगुत्ता' वचोगुप्ता बचनगुप्तियुक्ता , वचनगुप्तिश्चतुर्विधा, उक्त च सच्चा तहेव मोसा य सच्चामोसा तहर य । चउथी असच्चमोसा य, वयगुत्ती चउचिहा ।। (उत्त० अ २४ गा २२) छाया-सया तथैव मृपा च सत्यमृपा तथैव च । चतुर्थ्यसत्यमृपा च वचोगुमिश्चतुर्विधा ।। बचोगुमि =वचनगुप्तिश्चतुर्विधा-सया, मृपा, सयमृपा असत्यमृपा चेति । जीन प्रति-'अय जीव ' इति कथन सत्या, जीव प्रति 'अयमजीर' इति कथन मृपा, पूर्वमनिणीय वदति 'अद्यास्मिन् तीसरी मनोगुमि है। योगगास्त्र म यही नात कहा है चिमुक्तकल्पनाजाल समवे सुप्रतिष्ठितम् ॥ आत्माराम मनस्तर्मनोगुमिरताहता ।। इम मनोगुप्ति से युक्त होने का नाम मनोगुप्त है। वचनगुप्ति से युक्त होना सो वचनगुप्त है। वचनगुमि ४ प्रकार की है " सचा तहेव मोसा य, सच्चामोसा तहव य ॥ चउत्थी असचमोसा य वयगुत्ती चउनिहा ॥ ( उत्त० अ० २४ गा २२) अर्थ इस गाथा का इस प्रकार है। सत्य, मृपा, सत्यमृपा और असत्यमृषा, इस प्रकार वचन ४ प्रकार के होत है, (१) जिस वस्तु का जैसा स्वरूप રમણરૂપ પરિણતિ એ ત્રીજી અને ગુપ્તિ છે એગશાસ્ત્રમાં એક વાત કહી છે रिमुक्तकल्पनाजाल, समत्वे सुप्रतिष्ठितम् । आत्माराम मनस्तज्ने, - मनोगुप्तिरदाहता ।। આ મનગુપ્તિથી યુક્ત હોવાનું નામ અને ગુપ્ત છે વચનગુપ્તિથી યુકત વચનગુપ્ત છે વચનગુપ્તિ ૪ પ્રકારની છે सच्चा तहेव मोमा य सन्चामासा तहेव य । चउत्थी असचमोसा य ययगुत्ती चउव्यिहा ।। (उत्त० अ० २४गा० २२) ગાથાને અર્થ આ પ્રકાર છે સત્ય ૧, મૃષા ૨, સત્યમૃષા ૩ અને અસત્યમૃષા ૪-એ પ્રકારે વચન ૪ પ્રકારના થાય છે. (૧) જે વસ્તુનું જેવું સ્વરૂપ હોય તે વસ્તુને તે જ સ્વરૂપથી પ્રકાશિત
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy