________________
पीयूषषिणी टीका स २४ भगवदन्तेयासिषणनम्
१५९ यागा मनोऽस्थिनवस्तुन मामान्यतो प्राहिका मजुमति । सम्पूर्णे मनुजक्षेत्रेडोपनिशपमस्तुमाहिका विपुलमति । पिपुलमतिनामफलपिविरोपवाग्णि इति भाव । 'विउव्वणिहिपत्ता' निपुणद्धिप्राप्ता -पिपुर्वगा-वैक्रियकर गलरि सैव ऋद्धि , ता प्राप्ता ये ते तथा। विकुर्व' पिक्रियाम् इति पारिभाषिक सौत्रो धातु , अस्माद्धातोयुच्प्रत्यये निकुर्वणा, नानारूपा निक्रिया- रचनयर्थ, वाह्यपुङ्गलान भवगरगीयशरारानगाढक्षेत्रप्रदेशातिना क्रियममुद्धातेन गृहीना एका निर्वगा क्रियते, एवम् आभ्य तग्पुङ्गा भनपारिगीयेनौदारिकण वा गरीरंग ये क्षेत्रप्रदेशमवगाढास्तेप्वेव ये वर्तन्ते तान् गृहाचा पिनेया । एव नादान्तरपुद्गल्योगेन तृतीया विर्वगा वाया। स्थानाड्गमूत्रे-(३ ठा १३०) सविस्तर वर्णिता । 'चारणा' चारणा --चरण-गमनम् अतिशययुक्तमस्ति येपा ते चारणा , 'न्योम्नादिभ्योऽण् ' इति पागिनिसूत्रान्मत्वर्थी योऽप्रयय । आकाशगमनागमनरूपलधिसम्पन्ना इत्यर्थ । ते द्विविधा -विद्याचारणा, जयाचारणाश्च । नत्र पिया-पूर्वगतविपक्षितश्रुतनानाग , तदभ्याससमये पष्ठपटनिरन्त चनान होता है, एव सम्पूर्ण मनुष्यक्षेत्र म वर्तमान समस्त वस्तुओं बादर पदार्थों को विशेषरूप से जाननेपाला पिपुलमतिमन पर्यवनान होता है। कितनेक वैक्रिय-लब्धि के धारी ये । वैक्रियलपि अनेक प्रकार की होती है। इस ऋद्धि के धारा मुनिजन अनेक प्रकार से अपन गरार की विकुर्वणा कर लेते है। इसका विशेष वर्णन स्थानाग सूत्र के तृतीय ठाणे के प्रथम उदेशक में किया गया है। कितनेक चारगलधि के धारक य। चारगलपि के धारी मुनिजनों का गमन अतिशयसपन्न होता है । इस मद्वि के धारक मुनियों का गमनागमन आकाश में होता है। चारणमृद्धिधारी मुनिजन दो प्रकार के होते हैं- एक विद्याचारण, दूसरे जघाचारण । १४ पूर्ती मे विनक्षित श्रुतज्ञान
સમસ્ત વસ્તુઓ બાદર પદાર્થોને વિશેષરૂપે જાણવાવાળા વિપુલમતિ–મન પર્યવજ્ઞાન થાય છે કેટલાએક વિક્રિયલબ્ધિના ધારક હતા વૈક્રિયલબ્ધિ અનેક પ્રકારની થાય છે એ ઋદ્ધિના ધારક મુનિજને અનેક પ્રકારથી પિતાના શરીરની વિકુર્વણું કરે છે આનું વિશેષ વર્ણન સ્થાનાગ સૂત્રના તૃતીય ઠાણા પ્રથમ ઉદ્દેશકમાં કરેલ છે કેટલાક ચારણલશ્વિના ધારક હતા ચારણલબ્ધિના ધારડ મુનિજનનુ ગમન અતિશયસ પન્ન હોય છે આ ઋદ્ધિના ધારક મુનિઓનું ગમનાગમન આકાશ માર્ગે થાય છે ચારણ-ઋદ્ધિધારી મુનિજન બે પ્રકારના થાય છે-એક વિધા ચારણ અને બીજા જ ઘાચારણ ૧૪ પૂર્વેમા વિવણિત શ્રુતજ્ઞાનનું અશ વિઘા