________________
% 3D
८७०
तराम्पयन हे नरेन्द्र ! इह-अस्मिन्नसारे ससारे इह-अस्मिन् मृत्यो समायाते एको एक एव धर्मः सम्यग्दर्शनादिरूपो धर्मः त्राण-शरणं भाति । धर्मादन्यत् किश्चिदपि पाणं न विद्यते-नास्ति । उक्त च
"अत्येण नदराया, न ताइओ गोधणेण कुइयभो ।
धन्नेण तिलयसिट्ठी, पुत्तेहि न ताइओ सगरो ॥१॥" छाया-अर्थेन नन्दराजो, न बातो गोधनेन कुचिकर्णः ।
धान्येन तिलकवेष्ठि, पुने ने त्रातः सगरः ॥ १॥ इति। - । अय भावः-मृत्यौ समुपस्थिते धर्म एव त्राण भवति, मुक्तिहेतुत्वात् । न च धर्मादन्यत् किंचित् । अतो धर्म एव विधेय इति ॥४०॥ (नरदेव-नरूदेव) हे राजन् ! (इर इह एको र धम्मो ताणं विज्जई-इह इह एकाहु धर्मःत्राण विद्यते) (इह) इस ससारमें (इह) इस मृत्युके आने पर इस जीवकी रक्षा करनेवाला एक आराधित धर्म सम्यग्दर्शन आदि-ही है। (अन्नम् किचि ताण न विजई-अन्यत् किञ्चित् प्राण न विद्यते) इससे अतिरिक्त ओर कोई रक्षा करनेवाला नही है । कहा भी है- "अत्थेण नदराया न ताइओ गोधणेण कुइयनो।
धन्नेण तिलयसिट्ठी, पुत्तेहिं न ताइओ सगरो॥" मृत्युके उपस्थित होने पर अर्थसे नन्दराजाका, गोधनसे कुचिकर्णका, धान्यसे तिलकसेठका एव पुत्रोंसे सागरका त्राग नहीं हो सका तो फिर बाहिरी वस्तुओंसे हमारा आपका त्राण कैसे हो सकता है। हा त्राण फरनेवाला यदि कोई है तो वह एक आचरित धर्म ही है। क्यों कि वही मुक्तिका हेतु होता है । इसलिये धर्मका सेवन ही उचित है ॥४०॥ .
भावना नथी साथी नरदेव-नरदेव के रासन् । इह इह एको हु धम्मो वाणं विनई-इह इह पक हु धर्म वाण विद्यते ॥ ससारमा मृत्युना मापाथी ।
ली २क्षा ४२नार ४ सभाराधित धर्म-सभ्यशिन माहि छ अन्न किंचि ताण न विज्जइ-अन्यम् किंचित् त्राण न विद्यते मानाथी भतिशत मी કઈ રક્ષા કરનાર નથી કર્યું પણ છે–
"अत्येण नदराया न ताइओ, गोधणेण कुइयनो।
धन्नेण तिलयसिट्ठी पुत्तेहिं, न ताइओ सगरो॥" મૃત્યુ સામે આવતા ન દરાજાને, ગેધનથી કુચિકણું, ધાન્યથી તિલકશેઠને, અને પુત્રેથી સગરને બચાવ થઈ શક નથી તે પછી બહારની વસ્તુઓથી મારૂ અને તમારૂ રક્ષણ કઈ રીતે થઈ શકવાનું છે? જો રક્ષણ કરનાર કેઈ પણ છે તે તે એક માત્ર સમાચરિત ધર્મ જ છે કેમકે, તે જ મુક્તિને હેતુ છેઆ માટે ધર્મનું સેવન કરવું ઉચિત છે ૪ -