________________
८५८
उत्तराध्ययनसूत्रे
2
पत्युर्वचनं निशम्य यशानाम्नी ब्राह्मणी प्राह-
मूलम् —
मा हुँ तुम सोयरियाण संभरे ?, जुण्णो वं हंसो पडिसोयगाँमी । भुंजाहि भोगाइ ए संमाण, दु.खं खुं भिक्खायरिया विहारो ॥ ३३ ॥ छाया -- मा हुत्व सोर्याणा सस्मरेः ?, जीर्ण इत्र हसः प्रविस्रोतोगामी | ser भोगान् मया सम, दुख खलु भिक्षाचर्या विहारः ॥ ३३ ॥ टीका--' मा छु - इत्यादि ।
हे स्वामिन्! त्व सोदराणा = सहोदरभ्रातृणाम् उपलक्षणात् शेषस्वमनानां भागाना च, मा हु सस्मरे: = मा खलु स्मार्थी हु' शब्दो निश्चये । अत्र दृष्टान्तमाह ' जुण्णोन ' इत्यादि - इन = यथा प्रतिस्रोतोगामी= प्रतिस्रोतसि = प्रवाह प्रतिकूलदिशि तरन् जीर्णोद्धो इसः स्मरति । अय भाव - यथा वृद्धो हंसो नदी स्रोतसि प्रकृष्टकष्टकर प्रतिकूलगमनमारभ्यापि वरणाशक्तः पचादनुकृलस्रोतस्तरण सस्मरन् अतीव खिन्नमानस एव अनुशोचति किमर्थं मया प्रतिकूलस्रोतस्मरणमारब्धम् एवमनुशुच्य पुनरनुकूलस्रोतोऽभिमुखमेन मत्यावर्तते । एव त्वमपि प्रतभार वोदुममेरा यह सब प्रयास है । अतः पूर्वोक्तरूप वचनोंसे हे ब्राह्मणि ! तुम मेरे मनको अब नही लुभा सकती हो ||३२||
पतिके वचन सुनकर उसकी भार्या यशा कहती है-'मा हु तुम' इत्यादि ।
अन्वयार्थ - पतिके पूर्वोक्त वचन सुनकर ब्राह्मणीने कहा- हे स्वामिन् ' ( पडिसोयगामी जुण्णो हसा व तुम सोयरियाण मा सभरे -प्रतिस्रोतो गामी जीर्णः हस इव त्व सोदर्याणा मा सस्मरे) जिस प्रकार प्रतिकूल प्रवाहमे बहता हुआ वुड्डा हस अनुकूल प्रवाहकी स्मृति करके उस ओर आजाता है इसी प्रकार तुम भी मुनि होकर अपने भाई बधुओंकी याद कर पुनः प्रतिकूल प्रवाह जैसे इस मुनि दीक्षासे वापिस નથી, ૫૨ તુ મુકિતના નિમિત્તે જ મારા આ સઘળા પ્રયાસ છે આથી પૂર્વાકતરૂપ વચ નાથી હું બ્રાહ્મણી 1 તમે હવે મારા મતને ચલાયમાન કરી શકશે નહીં ॥ ૩૨
पलिनु वयन सालणीने तेनी पत्नी यशा उडे छे-" मा हु तुम " - इत्याहि ! અન્વયાય—પતિના પૂર્વોક્ત વચન સાભળીને બ્રાહ્મણીએ કહ્યુ કે, હું स्वामिन् ! पडिसोयगामी जुण्णा हसोव तुम सोयरियाण मा सभरे- प्रतिस्रोतोगामी जीर्ण हस इव त्व सोदर्याणा मा सस्मरे ने अभागे प्रतिपूण प्रवाहमा बता જનાર ભુટ્ટો હંસ અનુકૂળ પ્રવાહની સ્મૃતિ કરીને એ તરફ જાય છે પ્રમાણે તમે પણ મુનિ બનીને પેાતાના ભાઈબએ યાદ કરીને ફરીથી પ્રતિકૂળ
માજ