________________
-
-
-
-
-
-
-
-
८५२ लभतेमाप्नोति । 'शाखासवलितोऽय शाखी नितरा शोभते' इत्येव जनास्त प्रशसन्तीति भाव ।परन्तु शाखामि छिन्नाभिः शाखामु छिनाम तमेव वृक्ष स्थाणु ='ठ' इति भापा मसिद्ध वदन्ति जनाः। यशा हि शाखा शोभासपादनेन वृक्षसमा. धिहेतवः, एव ममाप्येतो पुनो स्तः, अतस्तद्रहितः स्थाणुकल्प एवाइमितिमाः॥२९॥ किंच--
मूलम् - पंखा विहॅणोव्व जहेब पेक्खी, भिच विहीणुव्व रणे नरिंदो। विवन्नसारो वैणि उव्व पोएं, पहीणपुत्तोम्हि तहा अहपि ॥३०॥
छाया-पक्षविहीनो वा यथेह पक्षी, भृत्यविहीनो वा रणे नरेन्द्रः। ' विपन्नसारो पणिग् वा पोते, पहीणपुत्रोऽस्मि तथा अहमपि ॥३०॥ टीका-'पखा विहूणो' इत्यादि- .
हे ब्राह्मणि ! यथा वा इह-अस्मिन् लोके-पक्षविहीनः पक्षाभ्या विहीनः रुक्खो समाहिं लभते-शाखाभिः वृक्षः समाधि लभते) शाखाओंसेही वृक्ष सुहावना लगता है । (छिन्नाहिं साहाहि तमेव खाणु-छिन्नाभि. शाखाभिः तमेव स्थाणम् ) जय शाखाएँ उस की कट जाती है तो लोग उसको स्थाणु ठुठा कहने लगते है। तात्पर्य यह है कि जिस प्रकार वृक्षकी शोभा उसकी शाखाओंसे है, उसी प्रकार मेरी भी शोभा इन पुत्रोसे है । परन्तु जब ये समझाने पर भी घरमे नही रहना चाहते हैं, मुनि होना चाहते हैं तो ऐसी स्थितिमे छिन्न शाखावाले वृक्ष जैसी ही मेरी स्थिति जानना चाहिये । अतः मेरा भी घरमे रहना उचित नहीं है। उचित अब मुझे यही है कि मैं भी पुत्रोके साथ २ ही मुनि दीक्षा धारण करू ॥२९॥
ये छ भ, साहाहि रस्सो समाधि लभते-शास्त्राभि वृक्ष समाधि लभते शपामाथी ४ वृक्ष सुदर -खाणे छ. जिन्नाहिं साहाहिं तमेव खाणु-जिन्नाभि शासाभि तमेव स्थाणुम् न्यारे वृक्षनी अजीमा ४ाई तय छे, त्यारे at તેને હતુ કહેવા માગે છે તાત્પર્ય એ છે કે, વૃક્ષની શોભા જેમ એની ડાળી ઓથી છે, એ જ પ્રમાણે મારી શોભા આ પુત્રથી છે તેઓને સમજાવવા છતા પણ જયારે તેઓ ઘરમાં રહેવા ઈચ્છતા નથી, પરંતુ સુનિ થવા ચાહે છે તે આવી રિથતિમાં મારૂ પણ ઘરમાં રહેવું ઉચિત નથી મારે માટે એ માગ જ બરાબર છે કે, હુ પણ પુત્રોની સાથેસાથ મુનિ દીક્ષા ધારણ કરી લઈ રહા