________________
८४३
प्रियदर्शिनी टीका अ० १४ नन्ददत्त-नन्दमियादिपड्जीयचरितम् छाया-केन अभ्याहतो लोकः, केन वा परिवारित.
का वा अमोघा उक्ता, जातौ ! चिन्तापरो भामि ।। २२ ।। 'केण' इत्यादि
हे जातो हे पुत्रौ ! अय लोकः केन व्याधतुल्येन अभ्याइतः पीडितः केन पा-वागुरास्थानीयेन परिवारितः परिवेष्टितः' का वा अमोघा-अमोघशस्त्रतुल्या अभ्याहतिक्रिया प्रविकरणवया उक्ताः । इममर्थ ज्ञातुमह चिन्तापरःचिन्तायुक्त , भामि-अस्मि । तस्मादयमों ममाऽऽवेद्यताम् ॥ २२ ॥
पुत्रांके इस प्रकार वचन सुनकर पिताने पूछा-'केण' इत्यादि ।
अन्वयार्थ-(जाया-जातो) हे पुत्रो यह तो बताओ कि (अय लोओअय लोक.) यह लोक व्याधतुल्य (केग अन्भाहओ-केन अभ्याहतः) किसके द्वारा पीडित हो रहा है ? (केण वा परिवारिओ-केन वा परिचारितः) तथा वागुरा-मृगयधनी-के स्थानापन्न किससे परिवारित परिवे ष्टित है । एव (का वा अमोहा वुत्ता-का वा अमोगा उक्ता) इसमे अमोघ शस्त्रतुल्य पात कौन है ? (चिंतावरो हुमि-चिन्तापरो भवामि) यह वातको जानने के लिये में चिन्तित हू अत मै तुमसे जानना चाहता हू ।
भावार्थ-इक्कीसवीं गाथामे जो कुछ कहा गया है-उसीके विषयमें यह पुनोंसे पिताका प्रश्न है। पिता उनसे पूछ रहे हैं कि हे पुत्रों! यहलोक फिस से पीडित है तथा किससे परिवेष्टित है और यहा अमोघ पात कौन हैं ।। २२ ॥
पुत्रानु माया प्रानु पयन सामणी पिता पूछयु-"केण"-त्यादि
मन्वयार्थ:-जाया-जातौ ७ पुत्र! ये तो मताव, अय लोओ-अय लोक मा शारीनी मात केण अभाहओ-केन अभ्याइत डोना तथा पीडित मनी २७ छ ? केण वा परिमारिओ-केन वा परिवारित तथा शुश भृगम धना स्थानापन नाथी परिचारित-परिवटित छे का वा अमोहावुत्ता-कापि अमोघा उक्ता मामा अभाध २२ २७ पात उयु छ ? चिंतावरो हुमि-चिन्तापरो મવા આ વાતને જાણવા માટે હુ ઉત્સુક છું આથી હુ તમારી પાસેથી એ જાણવા ઈચ્છું છુ
ભાવાર્થ_એકવીસમી ગાથામાં જે કાઈ કહેવામાં આવેલ છે, એના જ વિષયમાં પુત્રએ પિતાને આ પ્રકારની પૃચ્છા કરેલ છે પિતા એમને પૂછે છે કે હે પુત્રો! આ લોક કેનાથી પીડિત છે તથા તેનાથી પરિણિત છે. અને અહી અમેઘ શસ્ત્ર કયુ છે? ૨૨ છે