________________
૧
दत्तकादीन्, तथा-भोगान्-मुज्यन्ते ये ते मोगा मनोज्ञशन्दादिरूपास्तान - खीमिः सह भुवना, वत आरण्यको आरण्यव्रतधारिणी भूत्वा मस्ती लाघनीयौ मुनी तपस्विनौं 'भवतम् । इह च ' अहिज्जवेए ' इत्यनेन ब्रह्मचर्याश्रमः, ' आरम्णमा' इत्यनेन वानप्रस्थाश्रमः ' मुणी' इत्यादिना सन्यामाश्रमच उक्तः ॥ ९ ॥ इत्थ तावेनोक्ते किं जातम् ? इत्याह-
मूलम् -
सोयॅग्गिणा आयेगुणिघणेणं, मोहाणिला पजलणाहिएणं । संतत्तभाव परितप्यमाण, लालप्पैमाणं बहुहा बहु च ॥ १० ॥ पुरोहिय त कर्मसोऽणित, निमर्तयत में सुंए धणे । जहक्कम कामगुणेहिं चैत्र, कुमारंगा ते" पसमिक्ख बैंक ॥११॥ छाया -- शोकाग्निना आत्मगुणेन्धनेन, मोहानिलात्प्रज्वलनाधिकेन । सतप्तभान परितप्यमान, लालप्यमान बहुधा बहु च ॥ १० ॥ पुरोहित व क्रमशोऽनुनयन्त निमन्त्रयन्त च सुतौ धनेन । यथाक्रम कामगुणैचैव कुमारको तौ प्रसमीक्ष्य वाक्यम् ॥ ११ ॥ टीका -' सोयग्गिणा ' इत्यादि
आत्मगुणेन्धनेन - आत्मगुणाः कर्मक्षयोपशमादि समुद्भूताः सम्यग्दर्शनादयस्त उनके ऊपर अपना गृहस्थाश्रमका भार रख करके ( इस्थिया हिं सह भाए भुच्चाण - स्त्रीभिः सह भोगान् भुक्त्वा ) स्त्रियोंके साथमनोज्ञ शब्दादिक भोगोको भोगकर पश्चात् ( आरण्गगा पसत्था गुणीहोइ - आरण्यको प्रशस्तौ मुनी भवतम् ) आरण्य व्रतधारी होकर प्रशसनीय तपस्वी बन जाना | इस गाथा मैं " अहिज्ज वेए" इस पद द्वारा ब्रह्मचर्या श्रम आरण्यगा " इस पद द्वारा वानप्रस्थाश्रम एव " मुणी " इस पद द्वारा सन्यासाश्रम कहा गया है ॥ ९ ॥
44
श्रीने तेमना उपर पोताना गृहस्थाश्रमना लार नाणीने इत्थियाहि वह भोप भुच्चा - स्त्रिभि सह भोगान् भुत्तवा स्त्रियोनी साथै मनोज्ञ शब्दाहिडे भोगाने लोगवीने पछीथी आरण्णगा पसत्था मुणी होइ-आरण्यकौ प्रशस्तौ मुनी भवति આરણ્ય વ્રતધારી થઈ પ્રરા સનીય તપસ્વી થઈ જવુ આ ગાથામા अहिज्जवेए " २मा ५६ द्वारा वानप्रस्थाश्रम अने " मुणी" या यह द्वारा सन्य સ્તાશ્રમ કહેવામા આવેલ છે ! હું !
66