________________
८०
___ उत्तराध्ययन तस्य पुरोहितस्य-शान्तिकर्तु भृगुनाम्नो ब्राह्मणस्य द्वारपि प्रियपुत्रको पौराणिकी पूर्वभवसम्मन्धिनी जाति, तथा सुचीर्ण निदानाघनुपहतस्येन सम्यक सेवित वपोऽनशनादिक, सयम-पटकायजीवरक्षणलक्षण च स्मृत्वा ' कामगुणे विरक्तौ' इवि पूर्वेण सम्बन्धः । कामगुणविरक्तिरेर जिनेन्द्रमार्गप्रविपत्तिरिति भावः । मुले'तव सनम' इति समाहारेण निर्देशः । च शब्दः निश्चयार्थकः ॥५॥ ततस्तो किं कृतवन्तौ ? इत्याह--
मूलम् - ते कामभोगेसु असज्जमाणा, माणुस्स एसुं 'जे यावि दिव्वा । मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इम उदाहु ॥६॥ ___ छाया--चौ कामभोगेषु अमज्जमानो, मानुष्यकेपु ये चापि दिव्याः।
मोक्षामिकाशिणी अभिजात बद्धो, तातमुपागम्य इदमुदाहरताम् ॥६॥ ये दोनों कैसे विरक्त दृए ? सो कहते है-'पियपुत्तगा' इत्यादि । अन्वयार्थ-(तत्य-तत्र) इपुकार पुरमें (सकम्मसीलस्स-स्वकर्मशीलस्य) पठन, पाठन, यजन, दान, प्रतिग्रह रूप पट्कर्ममें निरत (पुरोरियस्सपुरोहितस्य) पुरोहित-शाति कर्म कराने वाला-भृगु नामक (मारणस्सब्राह्मणस्य) ब्राह्मणके (दोयि पियपुत्तगा-दौ अपि प्रियपुत्रको) ये दोनों प्रियपुत्र (पौराणिय जाइ-पौराणिकीम् जातिम्) पूर्वभव सबधी अपनी जातिकी तथा (सुचिण्ण तव सजम च सरितु-सुचीर्ण तपः सपम च स्त्मृत्वा) पूर्वभवमें अच्छी तरहसे आचरित तप-अनशनादिक बारह प्रकारके तप एव षटकायके जीवोकी रक्षारूप सत्रह प्रकारके सयम की स्मृति करके (कामगुणे विरक्तौ) कामगुणोंके विषयमें विरक्त बने ॥५॥ - એ બને કઈ રીતે વિરક્ત બન્યા? તે કહેવામા આવે છે--
"पियपुत्तगा"-त्याहि ।
भ-क्याथ-तत्थ-तत्र ध्षु॥२५२भा सकम्मसीलस्स-स्वकर्मशीलस्य ५४न, पाइन, यन, हान, प्रतिय३५ १६ मा निरत पुरोहितस्स-पुरोहितस्य पुरी खित सातिभने ४२सपना२ शु नामना माहणस्स-ब्राह्मणस्य प्राझ दो वि पिय पुत्तगा-द्वौ अपि प्रियपुत्रको से मन्ने प्रिय पुत्र पोराणिय जा -पौराणिकीम् जातिम् पूल समधी पानी ततने तथा सुचिण्ण तवसजम च सरित्तुसुचीण तप सजम च सरित्तु पूर्व सपमा सारी शत मायरेखा त५-मनशन। દિક બાર પ્રકારના તપ અને ષકાયના જીવોની રક્ષારૂપ સત્તર પ્રકારના સયમની સ્મૃતિ કરીને કામગુણોના વિષયથી વિરકત બન્યા છે. ૫