SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० १ अध्ययननामानि (३६) तर पनिशद परनाना नामानि प्रदश्यन्ते-- १-विनयश्रुतम् , २-परीपहः, ३-चतुरङ्गीयम् , ४-सस्कृतम् , ५-4कामसकाममरणीयम् , ६-सुलकनिम्रन्थीय, ७-एल्कीयम् (उरभ्रीयम् ), ८कापिटकम्, ९-नमिमत्रज्या, १०-मपतकम्, ११-पहुश्रुतम् , १२-हरिकेशीयम्, १३-चित्तसभूतीयम् , १४-पुकारायम् , १५-सभिक्षु, १६-ब्रह्मचर्यसमाधिः, १७-पापत्रमणीयम् , १८-सयतीयम् , १९-मृगापुत्रीयम् , २०-महानिग्रन्थीयम् , २१-समुद्रपालीयम् , २२-रथनेमीयम् , २३-केशिगोतमीयम् , २४-समितीयम् , २५-यनीयम्, २६-सामाचारी, २७-खलुकीयम्, २८-मोक्षमार्गगतिः, २९-सम्यक्वपराक्रमः, ३०-तपोमार्गः, ३१-चरणविधिः, ३२-प्रमादस्थानम् , ३३-कर्मजगह-जगह वर्णित शुआ है, अत' प्रसिद्धिवश इसे प्रधान कहना कोई अनुचित नहीं है। इसलिए इस मलसत्र का नाम उत्तराध्ययन कहा गया है। उत्तराध्ययन के ३६ अध्ययन ये है (१) विनयश्रुत, (२) परीपर, (३) चतुरगीय, (४) असस्कृत, () अकामसकाममरण, (६) क्षुल्लकनिम्रन्थीय, (७) पलकीय, (८) कापिलक, (९) नमिप्रव्रज्या, (१०) ठुमपत्रक, (११) बहुश्रुत, (१३) हरिकेशीय, (१३) चित्तसभूतीय, (१४) इपुकारीय, (१५) सभिक्षु, (१६) ब्रह्मचर्यसमाधि, (१७) पापश्रमणीय, (१८) सयतीय, (११) मृगापुत्रीय, (२०) महानिर्ग्रन्थीय, (२१) ममुद्रपालीय, (२२) रथनेमीय, (२३) केशिगौतमीय, २४) समितीय, (२५) यज्ञीय, (२६) सामाचारी, (२७) खलुकीय, (२८) मोक्षमार्गगति, (२९) सम्यक्त्वपराक्रम, (३०) तपोमार्ग, એટલે પ્રસિદ્ધિવશ આને પ્રધાન કહેવામા કાઈ અનુચિત જેવું નથી આ માટે આ મુલસૂત્રનું નામ ઉત્તરાધ્યયન કહેવાયેલ છે ઉત્તરાધ્યયનના છત્રીસ અવ્યયન આ પ્રકારે છે– (१) विनय युत, (२) परिपड, (3) चतु२०ीय, (४) मसत, (५) २४ामसमभ२१, (6) सानिन्थीय, (७) सदीय (८) पिस, (6)नभि-- Hzoril (१०) द्वभपत्र (११) पहुश्रुत, (१२) ७.२३ीय, (१३) यित्तस मृतीय (१४) धुरीय, (१५) समिक्षु, (१६) ब्रायर्यसमाधि, (१७) १५श्रमलाय, (१८) स यतीय, (१८) भृापुत्रीय, (२०) महानिन्धीय (२१) समुद्रयादीय, (२२) २थने भीय, (23) शिगीतभीय, (२४) समितीय, (२५) यशीय, (२६) साभायारी, (२७) पशुवीय, (२८) मोक्ष भाति , (२८) अभ्यइत्१५।भ,
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy