SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ ५६८ 'अध्ययनार्थमुपसंहरन्नाह मूलम- ऐए पैरीसहा सव्वे, कॉसवेण पवईया | # F ई ॥ वीय परिसद्दज्झयण समत्त ॥ छाया -- एते परीपहाः सर्वे काश्यपेन मवेदिताः । यान् भिक्षुर्न विहन्येत स्पृष्टः केनापि कस्मिंश्चित् ॥ ४६ ॥ इति ब्रवीमि ॥ टीका--' एए' इत्यादि । उत्तराम्ययनसूत्रे जे' भिर्वखूणे विहम्मेजा, पुट्ठो केइ कण्हुइ ॥४६॥ तिबेमि एते सर्वे परोपहाः काश्यपेन काश्यप गोत्रोत्पन्नेन भगवता श्रीवर्धमानस्वामिना तीर्थंकरेण प्रवेदिताः- प्रतिबोधिताः । यान=परीपहान् ज्ञात्वा भिक्षुः केनापि परीपण कस्मिंश्चित् स्थाने स्पृष्टः सन् ' न विहन्येत =न पराजितो भवेत्, सयमात् 1 - अव अध्ययन के अर्थ का उपसहार करते हुए सूत्रकार कहते हैं'एए' इत्यादि । अन्वयार्थ - (एए परीसहा - एते परापहाः) ये २२ बाईस परीपह (कासवेण - काश्यपेन ) काश्यपगोत्रोत्पन्न तीर्थंकर भगवान् श्रीमहावीर स्वामीने (पवेइया - प्रवेदिता' कहे हैं। (जे यत्) जिनका जानकर (भिक्खू भिक्षुः) भिक्षु (sus - केनापि ) किसी भी परीषह से ( कण्हुइ - कुत्रचित् ) किसी स्थान में आक्रान्त होने पर (ण विहम्मेज्जा - न विहन्येत ) पराजित नहीं - - હવે અધ્યયનના અર્થના ઉપસ હાર કરતા સૂત્રકાર કહે છે. 'एए' छत्याहि अन्वयार्थ --- एए परीसहा - एते परीपहा मा भावीस परीषड कासवेण - काश्यपेन अश्ययगोत्रोत्पन्न तीर्थं ४२ भगवान श्री महावीर स्वाभीमे पवेइया - प्रवेदिता अडेस छे जे - यत्नेने लगीने भिक्खू भिक्षु अर्ध पशु लिक्षु वेणइ-केनापि परीषद्धथी कण्हुइ-कुत्रचित् ।४ स्थानमा सात थवाथी ण विहम्मेज्जा- न विहन्येत सयभथी J लिक्षु पतितन थाय " इति ब्रवीमि " या अक्षरे हे ! लगवाने वु છે તેવુ જ મે કહ્યું છે મારીપેાતાની બુદ્ધિની કલ્પનાથી કાઈ પણ કહેલ નથી.
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy