SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ ५६८ " "अध्ययनार्थमुपसंहरनाहमूलम-एए परीसहा सव्वे, कॉसवेण पवईया। जे भिखू णे विहम्मेजी, टोकर्णइ कण्हुइ ॥४६॥तिमि ॥ चीय परिसहज्झयण समत्त ॥ छाया--एते परीपहाः सर्वे, काश्यपेन प्रवेदिताः। - यान् भिक्षुर्न विहन्येत, स्पृष्टः केनापि कस्मिंश्चित् ॥४६॥ इति प्रवीमि । टीका-'ए' इत्यादि। एते सर्वे परीपहाः काश्यपेन-काश्यपगोत्रोत्पन्नेन भगवताश्रीवर्धमानस्वामिन तीर्थकरेण मवेदिताः-प्रतियोधिताः । यान् परीपहान् ज्ञात्वा भिक्षुः केनापि परीपहेण कस्मिंश्चित् स्थाने स्पृष्टः सन् 'न विहन्येत-न पराजितो भवेत् , सयमात अब अध्ययन के अर्थ का उपसहार करते हुए सूत्रकार कहते हैं___ 'एए' इत्यादि। ' अन्वयार्थ-(एए परीसहा-एते परापहा.) ये २२ वाईस परीपह (कासवेण-काश्यपेन ) काश्यपगोत्रोत्पन्न तीर्थंकर भगवान् श्रीमहावीर स्वामीने (पवेइया-प्रवेदिता' कहे हैं। (जे-यत) जिनको जानकर (भिक्खू-भिक्षु:) भिक्षु (केणइ-केनापि) किसी भी परीपह से (कण्हुइ-कुत्रचित) किसी स्थान में आक्रान्त होने पर (ण विहम्मेज्जा-न विहन्येत) पराजित नहीं હવે અધ્યયનના અર્થને ઉપસ હાર કરતા સૂત્રકાર કહે છે – 'एए' त्यादि मन्वयार्थ-एए परीसहा-एते परीपहा मा मावीस परीष कासवेण-काश्यपेन अश्यपत्रात्पन्न तीर्थ ४२ सावान श्री महावीर स्वामी पवेइया-प्रवेदिता ४ख छ जे-यत्न कनान भिक्खू-भिक्षु पलिक्षु केणइ-केनापि यषडया कण्हुइ-कुत्रचित् ४ २थानमा मात वाथी ण विहम्मेज्जा-न विहन्येत स यमयी मिक्षु पतित न थाय "इति ब्रवीमि " मा प्रशारे भु! पाने २४॥ છે તેવું જ મે કહ્યું છે મારી પોતાની બુદ્ધિની કલ્પનાથી કાઈ - नयी
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy