SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे तथा चाग्रे वक्ष्यति - नलभिज्जा निउण सहाय, गुणाहिय वा गुणओ सम वा । एको विपना विज्जयतो, निरेज्ज कामेसु जसज्जाणो ॥ १ ॥ ( उत्त ३२ . ५ गा. ) छाया - न वा लभेत् निपुण सहाय, गुणाधिक वा गुणतः समा । एकोऽपि पापानि वर्जयन् विहरेत् कामेषु असजन् ॥ उक्तमन्यत्रापि — ४०६ स्थानन्यविर्जितः । ग्रामाद्यनियतस्थायी, चर्यामेोऽपि कुर्वीत विविधाभिर्युतः || १ || इति । स्थानों में जहा कहा मी वर (एग एव चरे- एकाकी एव चरेत् ) राग द्वेप से रहित होकर समुदाय के साथ अथवा योग्य सहाय के अभाव में अप्रतिबध विहार से अकेला ही विचरे । कहा भी है न वा लभिज्जा निउण सहाय, गुणाहिय वा गुणओ सम वा । एगो वि पावाइँ विवज्जयतो, विहरेज्ज कामेसु असज्जमाणो ॥ (उत्त० ३२ अ. ५ गा ) तात्पर्य इसका यह है कि साधु को जब योग्य सहायक ( शिष्य आदि) की प्राप्ति न हो तो वह निष्पाप होकर, तथा इच्छाओं को जीतता हुवा अकेला भी विहार करे । अन्यत्र भी यही बात कही हैग्रामाद्यनियतस्थायी, स्थानबन्धविवर्जितः । चर्याकोऽपि कुर्वीत विविधाभिग्रहैर्युत. ॥ १ ॥ अर्ध पशु स्थणे वे एग एव चरे- एकाकी एव चरेत् राग द्वेषथी रहित जनी सभु દાયની સાથે અથવા યાગ્ય સહાયના અભાવમા અપ્રતિબધ વિહારથી એકલા જ વિચરે કહ્યુ છે— नवा लभिज्जा निउण सहाय, गुणाहिय वा गुणओ सम वा । एगो वि पावाइँ विवज्जयतो, विहरेज्ज कामेसु असज्जमाणो ॥ उ ३२. अ ५ આનુ તાત્પર્ય એ છે કે, સાધુને જ્યારે ચેાગ્ય સહાયક શિષ્ય આદિની પ્રાપ્તિ નહાય તા તે નિષ્પાપ અનીને ઈચ્છાઓને જીતીને એકલા પણ વિહાર કરે અન્યત્ર પણ આજ વાત કહેલ છે— ग्रामाद्यनियतस्थायी, स्थानबन्धविवर्जित. । 'चर्यांमेकोऽपि कुर्वीत, विविधाभिग्रहैर्युत. ॥ ॥
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy