SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ३२८ उत्तराभ्ययनसूत्रे अहियासित्तए, से पसुम सन्चसमन्नागयपन्नाणेण अप्पाणेण केइ अफरणयाए आ उद्दे, तवस्सिणो हु त सेय ज एगे हिमाइए । तत्थरि तस्स कालपरियाए। से वि तत्व जितिकारए । इच्चेय रिमोहायतण हिय मुह खम णिस्सेयस आणु गामिय । (आचा. १७.८ अ. ४ उ.) ___ छाया--यस्य खलु भिक्षोः एव भवति-स्पृष्टः खलु अहमस्मि, नालमहमस्मि शीतस्पर्शम् अध्यासितुम, स सुमान सर्वसमन्वागतमज्ञानेन आत्मना कोऽपिं अक रणतया आरतः तपस्विनः खलु तच्छ्रेय' यदेक हायसादिकम् । वनापि तस्य कालपर्यायः । सोऽपि तन व्यन्तकारक । इत्येतत् रिमोहायतन हित मुख क्षम निःश्रेयसम् आनुगामिकम् । व्याख्या--यस्य भिक्षोः खलु एवम् ईदृशी विचारणा भवति-अह खलु परीपहैः स्पृष्टायाधितोऽस्मि, अह शीतस्पर्शम् अध्यासितु-सोहम् , अल-पर्याप्त नास्मि । सः-ईदृशभाग्नाभावितः, कोऽपि वसुमान् सयमी, सर्वसमन्वागतप्रज्ञा नेन-पूर्णोपयोगयुक्तेन, आत्मना=अन्तःकरणेन अफरणतया उपसर्गप्रतीकारस्याअहियासित्तण, से वसुम सव्वसमन्नागयपन्नाणेण अप्पाणेण केइ अकरणयाए आउद्दे, तवस्सिणो हु ते सेय ज एगे विमाइ ए। तत्य वि तस्स कालपरियाए। से वि तत्थ विअतिकारए। इच्चेत विमोहाय. तण यि सुह खम णिस्सेयस अणुगामिय॥" जिस भिक्षु के हृदय में ऐसी विचारणा होती है कि मैं परीपहों से पीडित है अतः शीतपरीपह को सहन करने के लिये समर्थ नहीं हू"। इस प्रकार के विचार से युक्त होकर वह सयमी मुनि प्रमाणाधिक वस्रो को ग्रहण करने रूप, तथा अग्नि को जलाने रूप सावध व्यापारों को कभी भी न करे। किन्तु वैहायस (फासी) अहियासित्तए से वसुम सब्बसमन्नागयपनाणेण अप्पाणेण केइ अकरणयाए आउट्टे तवस्सिणो हु ते सेय ज एगे विहमाइए । तत्थ वि तस्स कालपरियाए । साप तत्थ विजविकारए । इच्चेत विमोहायतण हिय सुह खम णिस्सेयस अणुगामिय ।। જે ભિક્ષુના હૃદયમાં એવી વિચારણા થાય છે કે, હુ પરીષહાથી પીડિત છું આથી ઠડીના ૬ ખેને સહન કરવામાં સમર્થ નથી આ પ્રકારના વિચા રથી યુક્ત બની તે સયમી મુનિ પ્રમાણાધિક વસ્ત્રોને ગ્રહણ કરવા રૂપ, તથા અવિનને જલાવવા રૂપ સાવઘવ્યાપારેને કદી પણ ન કરે પણ તે વૈયહાયસ
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy