SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २३० उत्तराध्ययनसूणे तस्मात् साधुभिः कालएर सर्मा प्रतिक्रिमणमतिलेखनादिक्रिया कर्तव्येति । सूने 'कालेण' इत्या तृतीया सप्तम्यर्थे ॥३१॥ मलम्-परिवाडीए ने चिटेजा, भिक्खू दत्तेसैणं चरे । पंडिरूवेण एसित्ता, मिय" कालेण भखैए ॥३२॥ छाया-परिपाठया न तिष्ठेत, भिक्षुः दत्तैपणां चरेत् । प्रतिरूपेण एपित्वा, मित कालेन भक्षयेत् ॥ ३२ ॥ टोका-'परिवाडीए' इत्यादि भिक्षुः साधुः, परिपाट्या-गृहस्थगृहे भुञ्जानाना जनाना पङ्क्ती न तिष्ठेत् । किं च-दत्तैपणा-दत्त-दान तस्मिन् गृहस्थेन दीयमाने, एपणा-तद्गतशङ्कित "कालम्मि कीरमाण, किसिकम्म यरफल जहा होह । इय सवचिय किरिया, निय-निय-कालम्मि विन्नेया ॥१॥ छाया-काले क्रियमाण, कृषिकर्म बहुफल यथा भवति । इति सर्वा चैव क्रिया निज-निज-काले विज्ञेया ॥१॥ इस लिये साधुओं को चाहिये कि वे समस्त अपनी प्रतिक्रमण प्रतिलेखनादिक क्रियाओ को नियत समय पर ही करते रहें॥३१॥ 'परिवाडीए इत्यादि अन्वयार्थ-(भिक्खू-भिक्षुः) साधु (परिवाडीए न चिट्ठज्जापरिपाट्या न तिष्ठेन्) गृहस्थ के घर में भोजन करती हुई जीमणवार की जनपक्ति में न खडा रहे। (दत्तेसण चरे-दत्तषणा चरेत्) "कालम्मि कीरमाण, किसिकम्म वहुफल जहा होई । ईय सवच्चिय किरिया, निय-निय-कालम्मि विन्नेया॥१॥ छाया-कालेक्रियमाण, कृषिकर्म वहुफल यथा भवति । इतिसर्ववक्रिया, निज-निज-काले विज्ञेया ॥१॥ આ માટે સાધુનું કર્તવ્ય છે કે તેણે પિતાની સમસ્ત ક્રિયાઓ પ્રતિક્રમણ પ્રતિલેખનાદિક નિયત સમય ઉપર કરવી જોઈએ ૩૧ છે परिवादिए-त्यादि अन्वयार्थ-भिक्खु-भिक्षु साधु, परिवाडीए न चितुज्जा-परिपाट्या न तिष्ठेत् अस्थनाघरमा मा ४२ मारनी तिमन २२ दत्तेसणचरे ના ગ્રહસ્થ દ્વારા પ્રઢત્ત દાનમાં શક્તિ, મક્ષિક આદિદની ગવેષણા ૨૫
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy