SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ફ્રૂટ उत्तराध्ययन सूत्रे पुनरपि प्रकारान्तरेण विनयमुपदिशन्नाह - मूलम् - माँ ये चडालिय कांसी, बहुंय मी ये आलवे | काले ये अहिजित्ता, तओ झाइज एगंओ ॥ १० ॥ छाया मा च चण्डालीक कार्पोद्, बहुक मा च आलपेत् । कालेन चाधीत्य, त्वो ध्यायेत् एककः ॥ १० ॥ टीका 'माय' इत्यादि च शब्दः समुच्चयार्थकः । चण्डालीक-चण्डः = कोषस्तद्वशादलीक = मृपाभाषण मा कार्षीत् मा कुर्यात् इदमुपलक्षण मानमायालोभभयहास्यादीनाम् । उक्तच- " मुसावाओ उ लोगम्मि, सन्बसाहूहि गरिहिओ । अविस्सासो य भूयाग, तम्हा मोस विवज्जए || ( दशवै. ६ अ. १३ गा. ) छाया मृपावादस्तु लोके, सर्वसाधुभिर्गर्हितः । अविश्वासश्च भूताना, तस्मादुमृपा विवर्जयेत् ॥ च = पुनः बहु-वदेव हुकम् - अतिशयम् आलजालरूप मा आलपेत् मा वदेत् । बहुभाषणे वहवो दोपा भवन्ति । उक्त च है । इसी तरह क्रीडाके विषय मे भी समझ लेना चाहिये ॥ ९ ॥ दूसरे प्रकार से भी इसी विनयधर्मका सूत्रकार उपदेश करते हैं - ' माय. ' इत्यादि । अन्वयार्थ - शिष्यजनो को संबोधित करते हुए सूत्रकार कहते है कि हे शिष्यो ! तुम ( चण्डालिय माम कासी - चडालीक मा चकार्षीत् મધ કરે છે. આ રીતે ક્રીડાઓના વિષયમા પણ સમજી લેવુ જોઇએ ॥૯॥ બીજા પ્રકારથી પણ આ વિનય ધર્મોના સૂત્રકાર ઉપદેશ કરે છે माय० धत्याहि અન્વયા—શિષ્યજનાને મોધન કરતા સૂત્રકાર કહે છે કે હું शिष्यो | तभे चडालिय माम कासी - चडालीक मा चकार्षीत् ) डोधना आवेशथी
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy