SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ - मुन्दरबोधिनी टीका, अ. १ चेल्लनादेव्याः विचारः १०५ ___ मूलम्-तए णं तीसे चेल्लणाए देवीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव समुपजित्था, जइ ताव इमेणं दारएणं गभगएणं चेव पिउणो उदरवलिमसाणि खाइयाणि तं सेयं खलु मम एयं गभं साडित्तए वा गालि त्तए वा विद्धंसित्तए वा, एवं संपेहेइ संपेहित्ता तं गन्भं बहुहि गब्भसाडणेहि य गन्भपाडणेहि य गभगालणेहि य गम्भविद्धंसणेहि य इच्छइ साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, नो चेव णं से गन्भे सडइ वा पडइ वा गलइ वा विद्धंसइ वा ॥ ३२ ॥ . छाया-ततः खलु तस्याश्चेल्लनाया देव्या अन्यदा कदाचित् पूर्वरात्रापररात्र कालसमये अयमेतद्रूपो यावत् समुदपद्यत-यदि तावत् अनेन दारकेण गर्भगतेन चैव पितुरुदरवलिमांसानि खादितानि तत् श्रेयः खलु मम एतं गर्भ शातयितुं वा पातयितुं वा गालयितुं वा विध्वंसयितुं वा । एवं संप्रेक्षते, संप्रेक्ष्य तं गर्भ बहुभिर्गर्भशातनैश्च गर्भपातनैश्च गर्भगालनैश्च गर्भविध्वंसनैश्च इच्छति शातयितुं वा पातयितुं वा गालयितुं वा विध्वंसयितुं वा, नो चैव खलु स गर्भः शीर्यते वा पतति वा गलति वा विध्वंसते वा ॥ ३२ ॥ - टीका-'तएणं तीसे' इत्यादि-ततः तदनन्तरम् शायितुम् औषधैविशीर्णयितुं, पातयितुं गर्भाशयाब्दहिष्कर्तुम् , गालयितुं रुधिरादिरूपं कर्तुम् , 'तएणं तीसे' इत्यादि एक समय रानी रातको सोचने लगी कि इस बालकने गर्भमें आते ही अपने पिताके कलेजेका मांस खाया, इस लिये मुझे उचित है कि इस गर्भको सडानेके लिए, गिरानेके लिए और विध्वंस करनेके लिए कुछ उपाय करूं। ऐसा विचारकर रानीने औषधि आदिके 'तएणं तीसे' त्या એક સમય રાણી રાતમાં વિચાર કરવા લાગી કે આ બાળકે ગર્ભમાં આવતાં જ પિતાના બાપના કલેજાનું માસ ખાધું આથી મારે માટે ગ્ય છે કે આ ગર્ભને સડાવવા માટે પાડી નાખવા માટે–ગાળવા માટે અને નાશ કરવા માટે કોઈ ઉપાય ૧૪
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy