SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ चेल्लनाराजाः दोहदवर्णनम् तुब्भे देवाणुप्पिया ! सूणाओ अल्लं मंसं रुहिरं वत्थिपुडगं प गिण्हह । तएणं ते ठाणिज्जा पुरिसा अभयेणं कुमारेणं एवंदुत्ता समाणा हट्ट० करतल० जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिनिक्खमंति पंडिनिक्खमित्ता जेणेव सूणा तेणेष उवा' गच्छंति, उवागच्छित्ता, अल्लं मंसं रुहिरं वत्थिपुडगं च गिण्हंति गिण्डित्ता, जेणेव अभए कुमारे तेणेव उवागच्छंति, उवागच्छित्ता करयल तं अल्लं मंसं रुहिरं वस्थिपुडगं च उवणेति ॥३०॥ ... छाया-उतम खल अभयः कुमारः स्नातः यावत्-शरीरः स्वकात्. गृहात प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यन्त्रेव वाहा उपस्थानशाला यत्रेव श्रेणिको राजा तत्रैवोपागच्छति, श्रेणिकं राजानम् भवहत. यावद् ध्यायन्तं पश्यति, द्रष्ट्वा एवमवादीन-अन्यदा सलु तात ! यूयं मां द्रष्ट्वा हृष्ट०, यावद्हृदयाः भवथ, किं खलु तात ! मध यंम् अवहत. यावद् ध्यायथ, तद् यदि खल्वा सात ! एतस्यार्थस्याहः श्रवणतायै तदा खल.यूयं मम एतमर्थं यथाभूतमवितथमसंदिग्ध परिकथयत, यस्मा खक्वा तस्यार्थस्यान्तगमनं करोमि । 'इमं च णं' इत्यादि । ' इधर अभयकुमार स्नानकर यावत् सभी प्रकारके आभूषणोंसे सुसज्जित हो अपने महलसे निकलकर उसी सभा-मण्डपमें आए जहाँ श्रेणिक राजा बैठे थे । श्रेणिक राजाको आर्तध्यान करते हुए , देखकर बोले हे तात ! और दिन जब मैं आता था तो आप मुझे देखकर प्रसन्न होते थे, किन्तु आज क्या कारण है जो मेरी ओर देखते भी नहीं और आर्तध्यानमें बैठे हैं। अगर इस बातको सुननेके . 'इमं च णं' त्यादि । આ બાજુ અભયકુમાર સ્નાન કરી તમામ પ્રકારનાં આભૂષણથી સજજ થઈ મહેલમાંથી નીકળી તેજ સભામંડપમાં આવ્યા કે જયાં શ્રેણિક રાજા બેઠા હતા. શ્રેણિક રાજાને આર્તધ્યાન કરતા જોઈ કહ્યું- હે તાત! હું જ્યારે બીજા દિવસે આવતે ત્યારે આપ મને જોઈ ખુશી થતા હતા પણ આજ શું કારણ છે કે મારી સામુ ય નેતા નથી તથા આર્તધ્યાનમાં બેઠા છે. હું આ વાતને સાંભળવા યોગ્ય છું એમ સમ
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy