SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ निरयावलिकासूत्रे मूलम्-इमं च अभए कुमारे हाए जाव सरीरे, सयाओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्राणसाला जेणेव सेणिए राया तेणेव उवागच्छइ, उवागच्छित्ता सेणियं रायं ओहय० जाव झियायमाणं पासइ, पासित्ता एवं वयासी-अन्नया ताओ! तुन्भे ममं पासित्ता हट्ट जाव हियया भवह किन्नं ताओ! अज तुन्भे ओहय० जाव झियायह? तं जइणं अहं ताओ! एयस्स अहस्स अरिहे सवणयाए तो णं तुन्भे मम एयमहं जहाभूयमवितहं असंदिद्धं परिकहेह, जाणं अहं तस्स अट्टस्स अंतगमणं करोमि ! तएणं से सेणिए राया अभयं कुमारं एवं वयासी-त्थि गं पुत्ता! से केइ अट्रे जस्स णं तुम अणरिहे सवणाए एवं खल्लु पुत्ता ! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं जाव उयरवलिमंसेहि सोल्लेहि य जाव दोहलं विणेति । ' तएणं सा चेल्लणा देवी तंसि दोहसि अविणिज्जमाणसि सुका जाव झियायइ । तएणं अहं पुत्ता! तस्स दोहलस्स संपत्तिनिमित्तं बहुहि आएहिं य जाव. ठिई वा अविदमाणे, . ओहय० जाव झियामि! तएणं से अभए कुमारे.सेणियं रायं एवं वयासी-माणं ताओ! तुम्भे ओहय० जाव झियायह, अहं णं तह जइहामि, जहाणं मम चुल्लमाउयाए चेल्लणाए देवीए तस्स दोहलस्त संपत्ती भविस्सइ-त्ति कट्ट सेणियं रायं-ताहिं इट्टाहि जाव वग्गूर्हि समासासेड, समासासित्ता जेणेव सए गिए तेणेव उवागच्छइ, उवागच्छित्ता अभिंतरए रहस्सिए ठाणिजे पुरिसे सदावेइ, सदावित्ता एवं वयासी-गच्छह णं.
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy