SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ - निरयावमिका सूत्र - संयमाराधनख्यातिस्तद्वान्, 'जिते 'त्यादि-उदयावलिकामविष्टक्रोधादीनां वि. जयो-विफलीकरणं, तद्वान्, 'जीविते 'त्यादि-जीवितंन्माणधारणं तस्यावा, मरण मृत्युस्तस्मादयंत्रासः, ताभ्यां विषमुक्तावर्जितः, 'तपःप्रधान' इतितपतिदहति ज्ञानावरणीयाधष्टविधकर्माणि इति तपः चतुर्य-पा-टमभक्तादिलक्षणं तत्मधानः शेषमुनिजनापेक्षया विविधप्रकारक-तपोयुक्तः पारणादौ नानाविधाभिग्रहयुक्तः। 'गुणप्रधान ' इति-गुणः = ज्ञानादिरत्नत्रयं क्षान्त्यादि नत्मधानः, उक्तञ्च " परोपकारकरतिनिरीहता, विनीतता सत्यमनुत्यचित्तता । विधा विनोदोऽनुदिनं न दीनता, गुणा इमे सत्वतां भवन्ति ॥१॥" इति । तप और संयमके आराधनसे प्रसिद्धि प्राप्ति होने के कारण यशस्वी थे। उदयावलिकामें आनेवाले क्रोध आदिको निष्फल करने के कारण कषायोंके विजेता थे । जीनेकी आशा और मृत्युके भयसे रहित थे। अन्य मुनियोंकी अपेक्षा चतुर्थ भक्त आदि तप अधिक करनेसे, और पारणा आदिमें अनेक प्रकारके कठिन अभिग्रह करनेसे, 'तपामधान' थे, सम्यग् ज्ञान आदि रत्नत्रय, और क्षान्ति आदि दसविध यतिधर्मसे युक्त होनेके कारण 'गुणप्रधान' थे । कहा भी है:- "परीपकारैकरतिनिरीहता, विनीतता सत्यमनुत्थचितता । विद्या विनोदोऽनुदिने न दीनता, गुणा इमे सत्ववतां भवन्ति ।" इति ॥ अर्थात्-परोपकारमें आनन्द मानना, निःस्पृहता रखना, विनय, सत्य, प्रशान्त भाव, विद्या विनोद, मध्यस्थ भाव और दीनताका त्याग, ये गुण महापुरुषों में होते हैं । પ્રસિદ્ધિ પ્રાપ્ત હોવાને કારણે યશસ્વી હતા, ઉદયાવલિકા એટલે કર્મફળની પરંપરામાં આવવા વાળા ક્રોધાદિને જીતવાથી કષાયેના વિજેતા હતા. જીવવાની આશા તથા મૃત્યુના ભય રહિત હતા બીજા મુનિઓની અપેક્ષાએ ચતુર્થ ભકત (ઉપવાસ) આદિ તપ બહુ કરવાથી તથા પારણુ આદિમા અનેક જાતના કઠિન અભિગ્રહ કરવાથી “તપપ્રધાન હતા. - સભ્ય જ્ઞાન આદિ રત્નત્રય તથા શાન્તિ (ક્ષમા) આદિ દશવિધ યતિધર્મથી યુક્ત હેવાથી “ગુણપ્રધાન હતા કહ્યું પણ છે કે "परोपकारैकरतिनिरीहता, विनीतता सत्यमनुत्थचित्तता । विधा विनोदोऽनुदिनं न दीनता, गुणा इमे सत्ववतां भवन्ति ॥" इति ॥ અર્થ-પપકારમાં આનંદ માનવ, નિરુપૃહતા રાખવી, વિનય, સત્ય પ્રશાંત
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy