SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ - __ निरयावलिकामत्र जहा-काले १ सुकाले २ महाकाले ३ कण्हे ४ सुकण्हे ५ तहा महाकण्हे ६ वीरकण्हे ७ य बोद्धव्वे रामकण्हे ८ तहेव य पिउसेणकण्हे ९ नवमे दसमे महासेणकण्हे १० उ ॥७॥ छाया-एवं खलु जम्युः ! श्रमणेन यावत् सम्प्राप्तेन उपागानां मथास्य वर्गस्य निरयावलिकानां दश अध्ययनानि प्रज्ञप्तानि नद्यथा-कालः (१) नुकालः (२) महाकालः (३) कृष्णः (४) सुकृष्णः (५) तया महाकृष्णः (६) बीरकृष्णश्च (७) बोद्धव्यः । रामकृष्णः (८) तथैव च पितृ सेनकृष्णो नवमः (१) दशमो महासेनकृष्णस्तु (१०) ॥ ७ ॥ टीका-सुधर्मास्वामी प्राद-एवं खलु' इत्यादि-हे जम्बूः ! एवं खनु यावत्-उक्तगुणवता सम्प्राप्तेन सिद्विगति गतेन, श्रमणेनघोरपरीपहोपसर्गसहनशीलेन भगवता महावीरेण निरयावलिकानामकोपाजस्य प्रथमम्य वर्गम्य दश अध्यनानि प्रज्ञप्तानि तद्यथा-कालः (१), मुकालः (२), महाकालः (३), कृष्णः (४), सुकृष्णः (५), तथा महाकृष्णः (६), वीरकृष्णः (७), नामकृष्णः (८), तथैव च पितृसेनकृष्णः (९), नवमः । दशमस्तु, महासेनकृष्णः (१०). ... वोद्धव्य इति सर्वत्रान्वेनि, विजेय इति तदर्थः । काल्यादिशन्देभ्य इदमर्थेऽणप्रत्यये कृते कालादयः शब्दाः सिद्धयन्ति तथा काल्याःतन्नाम्न्या श्री सुधर्मास्वामी श्री जम्बूस्वामीसे कहते हैं-' एवं खलु' इत्यादि। हे जम्बू ! श्रमण यावत् मोक्षप्राप्त भगवानने निरयावलिकाक दस अध्ययन कहे हैं, उन दस अध्ययननोंके नाम इस प्रकार है(१) काल, (२) सुकाल, (३) महाकाल, (४) कृष्ण, (५) सुकृष्ण (६) महाकृष्ण, (७) वीरकृष्ण, (८) रामकृष्ण (९) पितृसेन कृष्ण, और (१०) महासेनकृष्ण । 'काली' आदि शब्दौसे-उसके सम्बन्धी अर्थमें 'अण' प्रत्यय श्री सुधारवामी श्री स्वाभान ४७ :- ‘एवं खलु' त्या _હ જંબુ! શ્રમણ યાવત્ મોક્ષપ્રાપ્તિ ભગવાને નિરયાવલિકાનાં દશ અધ્યયન કહ્યાં છે. એ દશ અધ્યયનના નામ આ પ્રકારના છે . .(१) स, (२) सुस, (3) Hea, (४) ४], (५) सु), () महाप, (७) वीर, (८) समय (6) पितृसेन तथा (10) महासेनय કાલી” આદિ શબ્દોથી તેના સંબંધી અર્થમાં “અ” પ્રત્યય કર્યો છે, જેથી
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy