SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ जम्बूस्वामीवर्णनम् मूलम्-तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स अंतेवासी जंबू णामं अणगारे समचउरंससंठाणसंठिए जाव संखित्तविउलतेयलेस्से अजसुहम्मस्स अणगारस्स अदूरसामंते उडंजाणू जाव विहरइ ॥ ४ ॥ छाया-तस्मिन् काले तस्मिन् समये आयमुधर्मणोऽनगारस्य अन्तेवासी 'जम्बू' नामाऽनगारः, समचतुरस्रसंस्थानसंस्थितः यावत् संक्षिप्तविपुलतेजोलेश्यः, आर्यसुधर्मणोऽनगारस्य अदूरसामन्ते ऊर्ध्वजानुविद् विहरति ॥ ४ ॥ टीका- तेणं कालेणं' इत्यादि-तस्मिन् काले तस्मिन् समये धर्मकयां श्रुत्वा जनसंहतिप्रतिगमनानन्तरकाले आर्यमुधर्मणः स्वामिनोऽनगारस्यान्तेवासी आयेजम्बूनामाऽनगारः काश्यपगोत्रोत्पन्नः, ___अत्र प्रसङ्गात् जम्बूस्वामिनः परिचयश्चायम् -' राजगृह ' -नगर्याम् 'ऋषभदत्त'-नामा इभ्य-श्रेष्ठी निवसति स्म, तस्य 'भद्रा'-नाम्नी भार्या, तत्पुत्रः पञ्चमस्वर्गाच्च्युतो 'जम्बू'-नामा सञ्जातः, मात्रा स्वप्ने जम्बूवृक्षो दृष्टस्तेन इस मर्यादा से समवसरणमें सुधर्मास्वामी आदि झुनियोंको सविधि वन्दन करके स्व-स्व स्थान पर परिषद्के स्थित हो जाने पर श्री सुधर्मास्वामीने श्रुतचारित्रलक्षण धर्म सुनाया। धर्मकथा श्रवण करनेके पश्चात् परिषद् जिस दिशासे आई, पुनः उसी दिशाको चली गई॥३॥ • __'तेणं कालेणं' इत्यादि । उस काल उस समय श्री आर्यसुधर्मा स्वामी के अंतेवासी काश्यपगोत्रीय श्री आर्य जम्बूस्वामी जिनका परिचय इस प्रकार है राजगृह नगरमें ऋषभदत्त नामके इस्य (उत्कृष्ट धनिक) सेठ रहते थे। उनकी पत्नीका नाम भद्रा था । पंचम देवलोकसे चवकर આવી મર્યાદાથા સમવસરણમા સુધર્માસ્વામી વગેરે મુનિઓને વિધિપૂર્વક વદના કરીને પિતપિતાને સ્થાને પરિષદ્ (મળેલા લેકે) ના સ્થિર થયા પછી શ્રીસુધમાં સ્વામીએ શ્રત ચારિત્ર લક્ષણ ધર્મ સંભળાવ્યે ધર્મકથા સાંભળી રહ્યા પછી લેકે જે જે બાજુએથી આવ્યા હતા ત્યા ત્યા પાછા ગયા (3) ___ 'तेणं कालेणं ' त्याहिजे ते समय श्री माय सुधमा स्वाभाना मन्तेવાસી શિષ્ય) કાશ્યપગોત્રી શ્રી આર્યજબૂસ્વામી હતા જેમને પરિચય નીચે પ્રમાણે છે – રાજગૃહ નગરમાં ઋષભદત્ત નામના ઈભ્ય–શેઠ (બહુ ધનવાન ) રહેતા હતા. તેમની પત્નીનું નામ ભદ્રા હતુ. પાચમા દેવકથી ચ્યવીને એક ઋદ્ધિશાળી દેવે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy